Book Title: Sanskrit and Prakrit Manuscripts Jaipur Collection Part 11
Author(s): M Vinaysagar, Jamunalal Baldwa
Publisher: Rajasthan Oriental Research Institute Jodhpur
View full book text ________________
Catalogue of Sanskrit & Prakrit Manuscripts Pt. XI (Appendix)
541
संयोगात् स्वगुणं हित्वा द्रव्यं यातिं गुणान्तरम् । कदलं दुःपचं प्रायः सर्पिः सुपचं यथा ॥१२॥ रोगिणं वीक्ष्य दोषज्ञो देशकालो समीक्ष्य च । प्रयुक्तां भेषजं शास्त्रं सम्मतं स्वेष्टसिद्धये ॥१३॥
4086/3595 चन्द्रफल (राधाप्रकाश)
Opening :
॥ श्रीगणेशाय नमः ।।
यस्योद्गमे निर्जरकाः मुदन्ति, क्रत्वादिकार्यस्य प्रवर्तिताश्च । तुष्टचादिकल्पान्तकला भवन्ति, कालात्मकं तं द्विमणि समीडे ॥१॥ तिथ्यादिपत्रं वितनोमि सिद्धयं, विलोक्य पक्षी किल पार्यसौरौ। विना श्रमाद् बालविबोधनाय, सदानन्दः भीपुरनामधेये ।।२।। चानेकराजाचितपाठपीठो, गोडावसंसोऽखिलचिदविलासी। श्रीराधिकादासनरेन्द्रतुष्टयं , राधाप्रकाशं प्रकटी करोति ॥३॥
Closing :
अन्यम्सूर्यतो चन्द्रभावा मे उदितौ सौख्यकारकः । दक्षर्थना......."ऋद्भयो मासे मासे विधोः फलम् ।
Colophon :
इति चन्द्रफलम् ।
Postcolophon:
संवत् १८७५ मीती भादवा कृष्ण १० बुधवारे लिखितं रामप्रसाद गण्याका गोड बिरामण जयपूरमध्ये लिखि ।। शुभः ।।
4294/6403 विवाहपटल सबालावबोध
॥ श्रीगणपतये नमः ।।
Opening :
श्रीनेमिमहमानम्य शारदां चन्द्रवन्मुखाम् । वाचकयशोलाभेन क्रियते सुगमामिमाम् ॥१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 642 643 644 645 646 647 648