Book Title: Sanskrit and Prakrit Manuscripts Jaipur Collection Part 11
Author(s): M Vinaysagar, Jamunalal Baldwa
Publisher: Rajasthan Oriental Research Institute Jodhpur
View full book text ________________
532
Rajasthan Oriental Research Institute, Jodhpur. (Jaipur-Collection)
मायाकल्पितनानाकारमनाकारं भुवनाकारं । क्ष्मामानाथमनाथं प्रणमत गोविन्दं परमानन्दम् ॥१॥
x
X
Closing :
गोविन्दाष्टकमेतद्धी ते गोविन्दापितचेता यो, गोविन्दाच्युतमाधवविष्णुर्गोकुलनायककृष्णेति । गोविन्दाङ्ग्रिसरोजध्यानसुधाजलघौतीसमस्तौघम्, गोविन्दं परमानन्दं मृतमन्तस्थं च समभ्येति ।।६।।
इति श्रीमत्सुधानन्दस्वामिना विरचितं गोविन्दाष्टकस्तोत्रं समाप्तमगात् ।।
Colophon :
Postcolophon:
॥ संवत् १८६१ मिती माघ वद २ द्वितीया शुभवासरे ।। लिपिक्रतं हरिदुर्गमध्ये ।। वर्मश्रीकल्याणसिंहस्य राज्ये । शर्मः श्रीमालज्ञाती जेष्टे० शुभं भवतु लिखितं मुखात् पर्त विना ।
2664/3155 (1) बन्यष्टक
Opening:
॥ ६०॥ हिङगुलाजायै नमः।
महावने तिष्ठति बन्दिरुपा सुरासुरैस्त्वं परिपूजितासी [त् ] (?) । बृहन्महाबन्धविनाशनाय, नृणां कृपार्ता भव विश्वमाता ॥१॥
Closing :
इत्येव युक्त कविमानमुक्त, बन्द्यष्टकं श्रीधरनन्दनेन । तेजस्करं यः पठति त्रिसन्ध्यं, विमुच्यते बन्धनतोऽत्र सन्तः ॥९॥ इति श्रीप्रत्यङ्गिरास्तोत्रं सम्पूर्णम् । शुभाम्भवतु ॥
Colophon :
2696/5487 मदनाष्टक
॥ श्रागणशाय नमः ।।
Opening :
॥ अथ मदनाष्टक लिख्यते ।।
हरनयनयुताशज्वालया यो जलायाः
रतिनयनजलौघैः खाक वाकी बहाया ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648