Book Title: Sanskrit and Prakrit Manuscripts Jaipur Collection Part 11
Author(s): M Vinaysagar, Jamunalal Baldwa
Publisher: Rajasthan Oriental Research Institute Jodhpur
View full book text ________________
Catalogue of Sanskrit & Prakrit Manuscripts, Pt. XI (Appendix)
यदि पलैः कमतोत्थतिथिस्ततोऽय च गुणाक्षपलैस्तिथिजघ्र वम् । युगयुतं खकृतविधुवृत्तकं भवति चार्यमतोत्व तिथिस्त्रतः ॥ १७ ॥
Closing :
Colophon :
Post-Colophon:
Jain Education International
X
X
इति श्री मिश्रनन्दरामविरचिते लघुचिन्तामणी मिश्रसंज्ञः सप्तमः
किरणः ॥
X
तिथ्यादिभिः सद्व्रतदानधर्मः, पर्वग्रहादीङ्गितबोधतोर्थ: : प्रस्तादिशुद्धोद्वहनादिकामो, मोक्षोपि पातावगते किलोक्तः ||१||
श्रीमद्भिः स विवस्वद्भिः कथितः स्वागमे स्फुट: । प्राप्यते सुमहच्छेयः तत्कालज्ञानतस्त्विति ।।२।।
यतो नास्ति महच्चान्यच्छे यस्तस्मान्महच्छिवम् । श्रुतिरेवं जग नित्यं न मोक्षादपरं शिवम् ||३||
विद्वांश्चतुरः पदार्थांश्चिन्तामणी संलभते नितान्तम् । तेनैष विज्ञ हृदयङ्गमज्ञविसार्यधार्यो हृदि लोककार्यः ॥४॥ पाठकजनहृदयेप्सित सकलपदार्थान् ददर्श यत्सततम् । अचलांशुजालशाली राजतु चिन्तामणिर्जगति ||५||
पश्चाच्चतुभिर्मथुरापुरीतो, ययोजनैः कामवनं व्रजेऽस्ति । तत्रत्य विप्रेण मया कृतोऽयं, चिन्तामणिर्दैवविदां मुदेऽस्तु ॥६॥
मन्थस्य यत्प्रचरतो लिपिदोषतोस्य,
कालाद्वहोर्यदपि कुत्रचिदन्यथात्वम् । तत्सोपपत्तिमतिभिः कृतिभिः सुविज्ञे:,
संशोध्यमद्ध दयवत्कृपया निधेयं ॥७॥
वेदमभविधु १८३४ वत्सरशुक्र शुक्ले,
यो नन्दराम विदुषा रविपुष्ययोगे । भूमौ हिताय जगता प्रकटीकृतोऽयं,
X
चिन्तामणिः स ददतां जगदीप्सितानि ॥ चा
X
543
X
For Private & Personal Use Only
इति श्री मिश्रनन्दराम विरचिते लघुचिन्तामणि समाप्तिमगात् ॥ १३५॥
लिपिकृतं मिश्रनाथेन विजयगढे, लेखकपाठकयोर्मङ्गलं भूयात् ॥
www.jainelibrary.org
Loading... Page Navigation 1 ... 644 645 646 647 648