SearchBrowseAboutContactDonate
Page Preview
Page 615
Loading...
Download File
Download File
Page Text
________________ 512 Rajasthan Oriental Research Institute, Jodhpur. (Jaipur.Collection) Closing : दृष्ट्वान्धेतमसि द्विजानिपततो लोभाभिभूतात्मनः, कार्याकार्यविवेकशून्य धिषणान् शूद्रालये याजकान् । त्यक्त्वा वेदमनूनथ स्वलपितं चार्योक्त पन्थानमाश्रियोक्ता खगशान्तिपद्धतिरियं कुर्वन्तु कर्मानया ।।१।। जयपत्तनमध्यगतेन मया-ऽखिल राक्षसनाथरियोः सदने । निगमानधिकारिजनस्य कृते, रचिता खगशान्तिरियं शुभदा ॥२।। गुणखाङ्करूपसंख्ये (१६०३) वर्षे सहस्यासितदले षष्ट्याम् । रचिता ग्रहमखशान्तिगिरिधरनाम्ना द्विजायेण ।।३।। Colophon : इति श्रीगर्ग सर्वशोद्भवे नन्दकिशोरसूनु-गिरिधर शर्म विरचिता ग्रहशान्ति पद्धतिः समाप्तिमगमत् । लिखितं पुस्तकमिदं यमुनालालशर्मणा मया पठनार्थ चिरजीव-हरिवल्लभColophonic : शर्मणः श्री: शुभम्भवतु । 623/4375 रुद्राभिषेकपद्धतिः Opening : ।। श्री गुरुगरणपतिशारदाभ्यो नमः ।। Post __ अथाद्ये द्वितीये चाभिषेकात्मके रुद्रेऽनुष्ठानपद्धतिलिख्यते । अधिकारी विधिवत्स्नातो धृतविभूतिरुद्राक्षः स्वासनोपविष्ट उदङ्मुख : सव्ये पाणी कुशान् दक्षिणे पवित्र चोपगृह्य आचम्य त्रि:प्राणानायम्य गणेशादोन्नत्त्वा । तद्यथा-- Closing : प्राचार्याय दक्षिणां दद्यात्, दशगाः सवत्सा: सुवर्णभूषिता वृषभैकादशास्तदलाभ एकाङ्गां दद्यादित्याह बोधायनो ब्रह्म ब्राह्मणे च हिरण्यं यथाशक्ति ब्राह्मणान् भोजयेत् । नमो भगवते वाजसनेयाय याज्ञवल्क्याय नमो भगवते कात्यायनाय । Colophon: Post-colorhon : इति श्रीपाठकमहानन्दकृता रुद्राभिषेकपद्धति: सम्पूर्ण । सं० १८०४ फाल्गुनमासे कृष्णपक्षे पंचम्यां भौमे व्यलेखि 635/5588 वास्तुपद्धतिः (शालाकर्मपद्धतिः) ।। श्रीगणेशाय नमः ॥ ॥ श्रीसच्चिदानन्दाय नमः ॥ अथातः शालाकर्मपद्धतिलिख्यते । गणाधीशं नमस्कृत्य पितरं भैरवं तथा । शालाकर्मविधि वक्ष्ये वासुदेवानुसारतः ।।१।। Opening i Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018049
Book TitleSanskrit and Prakrit Manuscripts Jaipur Collection Part 11
Original Sutra AuthorN/A
AuthorM Vinaysagar, Jamunalal Baldwa
PublisherRajasthan Oriental Research Institute Jodhpur
Publication Year1984
Total Pages648
LanguageEnglish, Hindi
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy