Book Title: Sanskrit and Prakrit Manuscripts Jaipur Collection Part 11
Author(s): M Vinaysagar, Jamunalal Baldwa
Publisher: Rajasthan Oriental Research Institute Jodhpur
View full book text ________________
Catalogue of Sanskrit & Prakrit Manuscripts Pt. XI ( Appendix )
मल्लेरध्ययनं चास्ति ज्ञातासूत्रेऽष्टमं बृहत् । प्राकृतेन निवद्ध यत् संस्कृतेन तदुच्यते ॥ ३ ॥
Closing & Colophon :
Postcolophon 1
Opening:
Jain Education International
X
X
इति श्रीमल्लिनाथपञ्चकल्याणकानि समाप्तानि ।
संवद्दर्शन - राम-वारिधिशशी (१७३६) सम्वत्सरेऽस्मिन् शुभे, मासे भाद्रपदे सिते च रुचिरे पक्षे तु षष्ठयां तिथौ । मल्ल्यास्तीर्थं कृतश्चरित्रमखिलं सन्निर्ममे सादरात्, स्वस्थ ज्ञानविवृद्धये च सुखदं विद्वत्समर्थाभिधः ॥ १॥
श्रीमद् बन्नुदेशे सक्कीग्रामे सुरपुराभिरामे । बहुलम्लेच्छग्रस्ते हिंसा नास्त्येव तदाश्चर्यम् ||२|
न दीयते केन कदापि दण्डो, नो नीयते केन वधाय कोऽपि । सदा नीरी तिर्न च राजनीतिः स्वाधीनलोका निवसन्ति यत्र || ३ ||
सुस्वादु तोयोज्ज्वलवारिधारा, प्रोत्तुङ्गश्रृङ्गाद्रिभिदा सुसीरा । शैलाग्रकूटो च्छलदच्छनीर-भूरिप्रवाहैर्ध्व निमादधन्ती ॥ ४ ॥
समग्र देशाभरणप्रदक्षा नित्योदका कञ्चनमाश्रयन्ति ।
531
पूर्णा महत्तवेगा, कूर्मा नदी यत्र विभाति नित्यम् ||५|| युग्मम् ।
कृते महिमानन्दस्य सरसमिदं यथासूत्रतो रम्यम् । महिल जिनवराख्यानं, विरचितं समयमाणिक्येन ||६||
इति देशप्रशस्तिः ।
संवत् १९०४ रा मीति श्रासु सुदि २ दिने लिखतु ॥ पं० मनसुखेन स्ववाचनार्थम् । श्रीरस्तु कल्याणमस्तु श्री श्री श्री ॥
2618 / 2803 गोविन्दाष्टक
॥ श्रीगणेशाय नमः ॥ ॐ ॥
सत्यं ज्ञानमनन्तं नित्यमनाकाशं परमाकाशं, गोष्ठप्राङ्गरिङ्गलोल मनायाशं भुवनायाशम् ।
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648