Book Title: Sanskrit and Prakrit Manuscripts Jaipur Collection Part 11
Author(s): M Vinaysagar, Jamunalal Baldwa
Publisher: Rajasthan Oriental Research Institute Jodhpur

View full book text
Previous | Next

Page 625
________________ 522 Rajasthan Oriental Research Institute, Jodhpur (Jaipur-Collection) Closing : इत्थं श्रीफलवद्धिमण्डनमलं जीव्याद् चिरं पावराट्, श्री वामोदरसूक्तिसम्पुटलसन्मुक्ताफलत्व दधत् । श्रीमद्वाचकराजलब्धिपदतः कल्लोलनामाऽभवत्, तच्छिष्यललितादिकीतिगणि भि: श्रीपाठक: संस्तुतः ॥१५॥ Colophon : इति श्रीफलवद्धिपार्श्वनाथस्तवनं समाप्तम् । Post-colophon: पं० उदैचंद लिपीकृतां चतुर्मासी कृता सं० १८२४ कार्ती सुदि १५ ॥ 1754/6064 महावीरस्तोत्रम् Opening : ॥ श्रीरूपसीहेभ्यो नमः॥ विबुधरञ्जक वीरकवारको, विकटपापगणं हर मामकम् । विषमकामहरो गुणवाचको, वरकथाकरको रिविडम्बकः ॥१॥ जनपमन्तिमतीर्थपति जिनं, जितमनोहरपण्डित मण्डनम् । भगवदंहि नमामि सुखाननं. विमलभावनमङ्गललाञ्छनम् ।।२॥ जितफणी भजभी: शशिभ: शमी, सततशोभतबाढमतेशिता । ससमितेसि हता शुभसन्तति - मथितमोहमिषे छबताघहः ।।२।। सुशरणे झटतीशहरी डिता, शठतु ते सरसोवराढवै । वररवोशबलव्रतसंशयं, झषति वीर विवैररतारते ॥४॥ विशदरूपधरं नरबोधिदं, मनसि वैधरवीरमनापदम् । भवभयापहनिर्मलसंविदं, सफलभाषमरं शिवसम्पदम् ।।५।। Closing: त्रयस्त्रिशतो व्यञ्जनेभ्यो द्विवर्ण, कवर्गान्तमेकं चवर्गान्तमेकम् । विमुच्येष्टवर्णश्च संशोध्यते तु, प्रवीणैः क्रमेणादिमे पञ्चकाव्ये ।।६।। वराचार्यसम्पद्वरश्रीयशस्वि. प्रसादाद् महावीरदेवस्य भक्त्या । इयं स्तोत्रमाला सुखानन्दशाला, मया निमिता रूपकरण प्रसिद्धा ॥७॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648