Book Title: Sanskrit and Prakrit Manuscripts Jaipur Collection Part 11
Author(s): M Vinaysagar, Jamunalal Baldwa
Publisher: Rajasthan Oriental Research Institute Jodhpur
View full book text ________________
522
Rajasthan Oriental Research Institute, Jodhpur (Jaipur-Collection)
Closing :
इत्थं श्रीफलवद्धिमण्डनमलं जीव्याद् चिरं पावराट्, श्री वामोदरसूक्तिसम्पुटलसन्मुक्ताफलत्व दधत् । श्रीमद्वाचकराजलब्धिपदतः कल्लोलनामाऽभवत्, तच्छिष्यललितादिकीतिगणि भि: श्रीपाठक: संस्तुतः ॥१५॥
Colophon :
इति श्रीफलवद्धिपार्श्वनाथस्तवनं समाप्तम् ।
Post-colophon:
पं० उदैचंद लिपीकृतां चतुर्मासी कृता सं० १८२४ कार्ती सुदि १५ ॥
1754/6064 महावीरस्तोत्रम्
Opening :
॥ श्रीरूपसीहेभ्यो नमः॥
विबुधरञ्जक वीरकवारको, विकटपापगणं हर मामकम् । विषमकामहरो गुणवाचको, वरकथाकरको रिविडम्बकः ॥१॥
जनपमन्तिमतीर्थपति जिनं, जितमनोहरपण्डित मण्डनम् । भगवदंहि नमामि सुखाननं. विमलभावनमङ्गललाञ्छनम् ।।२॥ जितफणी भजभी: शशिभ: शमी, सततशोभतबाढमतेशिता । ससमितेसि हता शुभसन्तति - मथितमोहमिषे छबताघहः ।।२।।
सुशरणे झटतीशहरी डिता, शठतु ते सरसोवराढवै । वररवोशबलव्रतसंशयं, झषति वीर विवैररतारते ॥४॥
विशदरूपधरं नरबोधिदं, मनसि वैधरवीरमनापदम् । भवभयापहनिर्मलसंविदं, सफलभाषमरं शिवसम्पदम् ।।५।।
Closing:
त्रयस्त्रिशतो व्यञ्जनेभ्यो द्विवर्ण,
कवर्गान्तमेकं चवर्गान्तमेकम् । विमुच्येष्टवर्णश्च संशोध्यते तु,
प्रवीणैः क्रमेणादिमे पञ्चकाव्ये ।।६।।
वराचार्यसम्पद्वरश्रीयशस्वि.
प्रसादाद् महावीरदेवस्य भक्त्या । इयं स्तोत्रमाला सुखानन्दशाला,
मया निमिता रूपकरण प्रसिद्धा ॥७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648