________________
साहित्यदर्पणे
यथा बा - राजकीये पुरुषे गच्छति 'राजासों गच्छति' इति । अत्र स्वस्वामिभावलक्षणः सम्बन्धः । यथा वा अग्रमात्रेऽवयवभागे 'हस्तोऽयम्' । अत्रावयवावयविभावलक्षणसम्बन्धः । 'ब्राह्मणेऽपि तक्षाऽसौ' । अत्र
इत्यायुर्वेदशास्त्रोक्ति: प्रमाणम् । ( एवमेव “आयुरेवेदम्” इति शुद्धायाः साध्यवसावाया लक्षणामा उदाहरणं प्रदर्शितम् । अत्र इदंशब्देन सर्वनाम्ना सन्निकृष्टत्वरूपेणैव खादेरु स्थितिः न तु घृतत्वादिरूपेणेति आरोपविषयवाचकपदाऽभावेन न सारो पात्वमिति ) ।
are लक्षणां बीजं विविधं क्यसम्बन्धं दर्शयन् सारोपाया एव बहून्युदाहरणानि दर्शयति- - यथा वा राजकीय इति । राजकीये = राजसम्बन्धिनि, पुरुष, गच्छति— "राजाऽसौ गच्छति" इति । इयमपि सारोपा प्रयोजनवती लक्षणलक्षणा । अत्र "असो" इनि सर्वनामपदेन लक्ष्यार्थे पुरुषे निर्दिष्टे राज्ञोऽभेदारोपात् सारोपा । अत्र स्वस्वामिभावलक्षण: सम्बन्धः । पुरुषः स्वं राजा च स्वामी राजसदृशोज्ज्वलवेशत्वं राजसहसाऽलङ्घयशासनत्वं वा प्रयोजनम् ।
यथा वा प्रप्रमात्र इति । अग्रमात्रे अवयवमागे "हस्तोऽयम्” इति इयं रूमिती सारोपा लक्षणलक्षणा । अत्र प्रयोजनाभावाद्रूढिरेव । एवं च वत्र अवयवा - वयविभावलक्षण: सम्बन्धः । हस्तः अवयवी, तदग्रभागः अवयवः । हस्ताऽवयवे अग्रेऽपि हस्त शब्दप्रयोगः । पटकदेशे दग्धेऽपि पटो दग्ध इति व्यवहारवत् ।
ब्राह्मणोऽपि " तक्षाsसौ" । इयं प्रयोजनवती सारोपा लक्षणलक्षणा । अत्र तात्कर्म्यलक्षणः सम्बन्धः । तात्कर्म्यमत्र तक्षसदृशकथं कारित्वम् । ब्राह्मणोऽपीत्यत्र अपिपदेन तक्षेतरक्षत्रियादिपरिग्रहः । समस्ततक्षकर्मणि नैपुण्यं प्रयोजनम् ।
होता है । अन्न आदिसे विलक्षणतासे और अव्यभिचारसे आयु बढ़ाना इसका प्रयोजन है। अथवा राजाके किसी पुरुषके जानेके समयमें "राजा असो गच्छति" "यह राजा जाता है" ऐसा प्रयोग होता है, यह साऽऽरोंपा प्रयोजनवती लक्षलक्षणा है । यहाँ "असो" इस सर्वनाम पदसे लक्ष्यार्थ पुरुषका निर्देश होनेसे उसका राजाके साथ अभेद आरोपसे "सारोपा" है, स्वस्वामिभावसम्बन्ध है, पुरुषमें "स्वत्व" है और राजा में "स्वामित्व" है । राजाका सदृश उज्ज्वलवेश होना वा राजाके समान अलङ्घय शासन होना प्रयोजन है । अथवा हाथके अग्रमात्र अवयवभागमें “हस्तोऽयम्" यह हाथ है ऐसा प्रयोग होता है उसमें अवयवाऽवयविभावसम्बन्ध है । हाथ अवयवी है, उसका अग्र भाग अवयव है । यह रूढिमती सारोपा लक्षणलक्षणा है ।
बढ़ई का काम करनेवाले ब्राह्मणको भी "तक्षासो" कहते हैं, यह प्रयोजनवती सारोपा लक्षणलक्षणा है। इसमें तात्कर्म्यलक्षण सम्बन्ध है । यहाँपर तक्षा ( बढ़ई ) के सदृश कर्म करना ही तात्कर्म्य सम्बन्ध है ।