Book Title: Sahityadarpanam
Author(s): Sheshraj Sharma Negmi
Publisher: Krushnadas Academy
View full book text
________________
षष्ठः परिच्छेदः
वृत्तं बहूनां धृष्टानां सङ्कीर्ण केचिदूचिरे ।
तत्पुनर्भवति द्वयकमथवैकाङ्कनिर्मितम् ।।. २६७ ॥ यथा-लटकमेलकादिः। मुनिस्त्वाह
'वेश्याचेटनपुंसकविटधूर्ता बन्धकी च यत्र स्युः । अविकृतवेषपरिच्छदचेष्टितकरणं तु सङ्कीर्णम् ॥' इति । विकृतं तु विदुयत्र पण्डकञ्चकितापसाः ।
भुजङ्गचारणभटप्रभृतेषधाग्युताः ॥२६८ ॥ मतान्तरेण संकीर्ण प्रहसन लभयति--वृत्तामति । केचित् कान५ये विद्वांसः, बहूना-प्रभूताना, धृष्टाना= नायकानां, वृत्तं चरित्रं, यत्र भवति, तत्प्रट्सनं, सङ्कोण = तद्विशेषणं, प्रहसनं = रूपविशेषम्, प्राचिरेगदुः । पुनः, तत्-प्रहसनं, यङ्कम् अङ्क: द्वयोपेतम्, अथवा, एकाङ्कनिमितम् -एकाङ्केन निमितम् ( रचितम् ) भवति ।।२६७॥
पूर्वोक्तं प्रहसन मुद्राहरति-यथेति । यथा लटकमेलकादिः ।।
मुनिमतं प्रदर्शयति- वेश्यत्यादि। यत्र = यस्मिन्प्रहसने, वेश्यावेटनपुंसक. विटधूर्ताः = वेश्या ( वारस्त्री), चेटः (दासः ), नपुंसकः ( क्लीबः ), विटः - षिङ्गः, "संभोगहीनसम्पद्" ( १२१ पृ.) इत्यादिलक्षणलसितो नायकस्य शृङ्गारसहायः, धूर्तः ( अक्षतः ), बन्धको=कुलटा, प, एतादृशानि पात्राणि स्युः = भवेयुः । तत्र-अविकृतेत्यादि: अविकृतानां (विकाररहितानां, स्वाभाविकानामिति भावः) वेषाणां ( नेपथ्यानाम् ) परिच्छदानाम् ( उपकरणानाम् ), चेष्टितानां ( चेष्टनाम् ) चरणम् ( अनुकरणम् ) भवति, तत्तु-प्रहसनं तु, सङ्कीर्णम् ।
विकृतं प्रहसनं लक्षयति-विकृतं त्विति । यत्र-यस्मिन् प्रहसने, षण्ढकञ्चुकि. तापसाः = षण्डः (नपुंसकः ) कञ्चुकी (वारवाणधारी) तापसः (तपस्वी) च एते, भुजङ्गचारणमटप्रभृते = भुजङ्गः (विटः ), चारण: ( नटः ) भटः ( योद्धा), तत्प्रभृतेः = तदादेः, प्रभृतिपदेन राजपुरुषादयो गृह्यन्ते । तथा चैतेषां वेषवाग्युताः
• मतान्तरसे सङ्कीर्ण प्रहसन-कुछ आचार्य बहुतसे धृष्ट नायकोंके चरित्रको "सङ्कीर्ण प्रहसन" कहते हैं, वह दो अङ्कों से वा एक ही अङ्कसे निर्मित होता है ।।२६७॥
जैसे लटकमलेक आदि ।
मनि (भरत ) ने कहा है-जहाँपर वेश्या, दास, नपुंसक विट, धुर्त और व्यभिचारिणी इनका समावेश होता है और अधिकृत ( स्वाभाविक ) वेष, परिच्छेद और चेष्टाका अनुकरण होता है वह "सङ्कीर्ण प्रहसन" है।
विकृत प्रहसन-जहाँपर नपुसको कञ्चुकी (जामा पहननेवाला ) और

Page Navigation
1 ... 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690