Book Title: Sahityadarpanam
Author(s): Sheshraj Sharma Negmi
Publisher: Krushnadas Academy

View full book text
Previous | Next

Page 613
________________ ५२४ साहित्यदर्पणे . पुत्रं त्वमपि समाज सेव पूरुमवाप्नुहि ।।' आक्रन्दः प्रलपितं शुचा । यथा वेण्याम्- 'कन्चुकी हा देवि ! कुन्ति ! राजभवनपताके !-' इत्यादि। कपटं मायया यत्र रूपमन्यद्विभाव्यते ॥ १९९ ॥ यथा कुलपत्य 'मृगरूपं परित्यज्य विधाय कपटं वपुः। नीयते रक्षसा तेनलक्ष्मणोयुधि संशयम्॥' पर्वसुता इव, पत्युः स्वामिना, दुष्यन्तस्य, 'बहुमता" इत्यस्य योगे 'क्तस्य च वर्तमाने" इति षष्ठी बहुसम्मता = अतिशयादता, भव = एघि । सा = शर्मिष्ठा, पूम् इव = पूरुनामकं पुत्रम् इव, त्वम् अपि, सम्राजं - राजसूयाऽनुष्ठानपूर्वकं राजमण्डलेश्वरं, पुत्रतनयम प्राप्नुहि = लमस्व । अत्र सम्राटपुत्रप्राप्तिरूपाशीर्वादाशंसनादाशीरलङ्कारः । आक्रन्दं लक्षति-मानन्द इति । शुचा = शोकेन हेतुना, प्रलपितं = प्रलापः - आक्रन्दमुदाहरति-यथेति । राजभवनपता = प्रासादध्वजसदृशि !, इत्यादि । अत्र शोकेन प्रलापादाक्रन्दो नामाऽलङ्कारः। कपटं लक्षयति-कपटमिति । यत्र - यस्मिन् स्थले, मायया = कतवेन, अन्यत् = अपरं, रूपम् = आकारः, विभाव्यते = प्रकाश्यते, तत् "कपटम्" ।। १९९ ।। ___ कपटमुवाहरति-मगरूपमिति । तेन, रक्षसा = राक्षसेन मारीचेनेति भावः । मृगरूपं = हरिणाऽऽकृति, परित्यज्य = विहाय, कपटं = व्याजयुक्त, वपुः- शरीरं, 'विधाय =निर्माय, युधि = युद्धे, लक्ष्मणः, संशयं = जीवनसन्देह, नीयते = प्राप्यते । अत्र मारीचस्य मृगरूपत्यागपूर्व कपटवपुविधानात् "कपट" नाम नाटयाऽलङ्कारः । समान तुम भी पतिको अधिक सम्मानित हो। शर्मिष्ठाने जैसे पूरुको पाया था वैसे ही तुम भी सम्राट् पुत्रको प्राप्त करो। प्राक्रन्द-शोकसे प्रलाप करनेको "आफन्द" कहते हैं। जैसे वेणी (संहार ) में-कञ्च की-"हा देवि कुन्ति । राजभवनकी पताकाकी समान" इत्यादि। कपट-मायासे दूसरा रूप प्रकाशित करनेको "कपट" कहते हैं ।। १९९॥ जैसे कुलपत्यक में-उस राक्षस ( मारीच ) ने मृगरूपको छोड़कर कपटयुक्त शरीर बनाकर युद्धमें लक्ष्मणके जीवनको संशययुक्त बनाया है।

Loading...

Page Navigation
1 ... 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690