________________
४७८
साहित्यदर्पणे
यथा वेणीसंहारे तृतीयाङ्के दुर्योधनकर्णयोर्महत्संप्रधारणम् । एवमयत्रापि । यत्तु रुद्रटादिभिः 'नियम एव' इत्युक्तं तल्लक्ष्य विरुद्धम् । इष्टार्थरचनार्य लाभो वृतान्तविस्तरः ।। ११६ ॥ रागप्राप्तिः प्रयोगस्य गोप्यानां गोपनं तथा ।
"
प्रकाशनं प्रकाश्यानामङ्गानां षड् विधं फलम् ।। ११७ ॥ अङ्गहीनो नरो यद्वभ वारम्भक्षमो भवेत् ।
अङ्गहीनं तथा काव्यं न प्रयोगाय युज्यते ।। ११८ ॥ . संपादयेतां संध्यचं नायकप्रतिनायकौ ।
=
अङ्गानां फलान्युद्दिशति - इष्टाऽर्थरचनेति । इष्टाऽर्थस्व (अभीष्ट विषयस्य ) रचना (निर्माणम् ) । आश्चर्यलाभः विस्मयप्राप्तिः, द्रष्टुरिति शेषः । वृत्तान्तः विस्तरः = वृत्तान्तस्थ ( उदन्तस्य ) विस्तरः ( बाहुल्यम् ) । प्रयोगस्य = अभिनयस्य -रागप्राप्ति: अभिलाषलाभः । गोप्यानां = गोपनीयानां विषयाणां गोपनंरक्षणम् ।
- तथा प्रकाशयानां = प्रकाशयोग्यानां विषयाणां प्रकाशनम्, इत्थं च षड्विधं फलं :
,
• प्रयोजनम् ।। ११७ ।।
फलदर्शन प्रयोजनमाह - श्रङ्गहीन इति । यद्वत् अङ्गहीनः हस्तपादाद्यङ्ग· रहितः, नरः - मानवः, आरम्भक्षमः = कार्यानुष्ठानसमर्थः, न भवेत् तथा काव्यम्, अङ्गहीनम् = मुखाद्यङ्गरहितं सत्, प्रयोगाय = अभिनयम्य, न युज्यते न प्रयुज्यते ॥ ११८ ॥
सन्ध्यङ्गसम्पादन हेतुता विविनक्ति-सम्पादयतामिति । नायकप्रतिनायकी, सैन्ध्यङ्ग, संपादयेतो = वचनेन विदधीयाताम् । तदभावे = सन्ध्यङ्गसम्पादनाऽभावे,
जैसे वेणीसंहार में तीसरे अमें दुर्योधन और कर्णका महत् सम्प्रधारण अर्थात कर्तव्य में युक्तिरूप मुखसन्धिका अङ्ग है । इसी तरह अन्यत्र भी जानना चाहिए । जो कि रुद्रट आदि विद्वानोंने "नियम ही है" अर्थात् इन सभीको यथास्थान नियत होना चाहिए ऐसा कहा है वह लक्ष्य के विरुद्ध है ।
अङ्गका फल कहते हैं - अभीष्ट वस्तुकी रचना, आश्चर्य की प्राप्ति, वृत्तान्तः की अधिकता ।। ११६ ॥
अनुरागकी प्राप्ति, गोपनीय विषयोंका गोपन और प्रकाश योग्य अंशोंका प्रकाशन इस प्रकार अगोंके छः फल होते हैं ।। ११७ ॥
जैसे अङ्गहीन मनुष्य कार्य के आरम्भ में समर्थ नहीं होता है, वैसे ही अङ्गहीन काव्य प्रयोग के लिए उपयुक्त नहीं होता है ।। ११८ ॥
सन्धि अङ्गको नायक और प्रतिनायक संपादित करें उनके अभाव में पताका