Book Title: Sahityadarpanam
Author(s): Sheshraj Sharma Negmi
Publisher: Krushnadas Academy
View full book text
________________
साहित्यदपणे
माहावीरितार्थस्य पश्चात्तापः स एव तु । यथानतापर्क
'रामःकिं देव्या न विचुम्बितोऽस्मि बहुशो मिथ्याभिशप्तस्तदा।' इति ।
उपपत्तिमता हेतारुपन्यासाऽथसिद्धये ॥ २०३ ॥ यथा वध्यशिलायाम्
'म्रियते म्रियमाणे या त्वयि जीवति जीवति । ... तां यदीच्छसि जीवन्ती रक्षात्मानं ममासुभिः ।।
पश्चात्तापं लक्षयति-मोहेति । मोहाऽवधीरिताऽर्थस्य = मोहेन ( अज्ञानेन ) अवधीरितस्य (तिरस्कृतस्य ) अर्थस्य (विषयस्य ), पश्चात्तापः = अनुतापः, स एव = "पश्चात्ताप" एव नाट्याऽलङ्कारः।
___पश्चात्तापमुदाहरति-किमिति । मिथ्याऽभिशापेन पश्चात्तापयुक्तस्य रामस्योक्तिरियम् । तदा = तस्मिन्काले । मिथ्याऽभिशप्तः = प्राप्ताऽलोकाभिशापः, अहं= रामः, देव्या :: सीतया, किं, बहुशः = अनेकवारं, विचुम्बित: = न चुम्बनविषयीकृतः अस्मि । अत्र मोहेन सीतयाऽवधीरिते चुम्बने रामस्य पश्चात्तापातु 'पश्चात्तापः"। . उपत्ति लक्षयति-उपपत्तिरिति । अर्थसिद्धये = कार्यनिष्पादनाय, हेतोः = कारणस्य, उपन्यासः = उपस्थापनम् "उपपत्तिः" ।। २०३ ॥ .
___ उपपत्तिमुदाति-नियत इति । नागानन्दे गरुडाऽयं वध्यशिलाया प्रेरित शासचूडनामकं नागं प्रति जीमूतवाहनस्योक्तिरियम् । हे शङ्खचूड !, या - त्वदीयां जननी, त्वयि = भवति, म्रियमाणे = प्राणांस्त्यजति म्रियते = प्राणांस्त्यजति, त्वयि, जीवति = प्राणान् धारयति सति, जीवति = प्राणान्धारयति । ती = स्वजननी, जीवन्ती = प्राणान्धारयन्तीम्, इच्छसि यदि = वाञ्छसि घेद, मम जीमूतवाहनस्य, असुभिः = प्राणः, आत्मानं -स्वं, रम-त्रायस्थ । अत्र तस्याः (जनन्याः) जीवना स्वप्राणरक्षणरूपहेतोपन्यासान उपपत्तिर्नाम नाट्याऽलङ्कारः ।
पश्चात्ताप-मोहसे तिरस्कृत विषयके पश्चात्ताप (पछतावा)को "पश्चात्ताप" ही कहते हैं।
जैसे अनुतापाइमें राम--उस समय झूठमूठ ही दूषित बने हुए मुझको महारानी सीताने क्यों बार वार चुम्बन नहीं किया ?
उपपत्ति--प्रयोजनकी सिद्धि के लिए हेतुके स्थापनको "उपपत्ति" कहते हैं२०३
जैसे वध्यशिलामें-(जीमूतवाहन शङ्खचूडको कहते हैं )-तुम्हारे मरने. पर जो मरती है, और तुम्हारे जीनेपर जो जोती रहती हैं उस ( माता )को जीती हुई रखना चाहते हो तो मेरे प्राणोंसे अपनी रक्षा करो।

Page Navigation
1 ... 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690