Book Title: Sahityadarpanam
Author(s): Sheshraj Sharma Negmi
Publisher: Krushnadas Academy
View full book text
________________
५५६
आहुः ।
साहित्यदर्पणे
रसोऽत्र करुणः स्थायी, बहुखीपरिदेवेितम् । प्रख्यातमितिवृत्तं च कविबुद्धया प्रपश्चयेत् ।। २५१ ॥ भाणवत्सन्धिवृत्यङ्गान्यस्मिञ्जय पराजयौ 1 युद्धं च वाचा कर्त्तव्यं निर्वेदवचनं बहु ॥ २५२ ॥ इमं च केचित् नाटकाद्यन्तः पात्यङ्कपरिच्छेदार्थमुत्सृष्टिकाङ्कनामानम्
अन्ये तु –'उत्क्रान्ता-विलोमरूपा सृष्टिर्यत्रेत्युत्सृष्टिकाङ्कः” । यथाशर्मिष्ठा ययातिः ।
अत्र = अस्मिन्न, स्थायी स्थैर्यशीलः, करुणो रसः, बहुस्त्रीपरिदेवितम् बहूनां (बहुलानाम् ) स्त्रीणां ( योषिताम् ) परिदेवितं ( विलापः ) भवेत् । कविः = कवयिता, प्रख्यात प्रसिद्धम्, नाट्यशास्त्र सिद्धान्ताऽनुसारं क्वचिदप्रख्यातमपि इतिवृत्तं = वर्णनीयं वस्तु, बुद्धघा = स्वमस्या, प्रपञ्चयेत् = विस्तारयेत् ॥ २५१ ॥
-
अस्मिन् = अङ्के, भाणवत् = भाणे यथा, सन्धिवृत्यङ्गानि = सन्धी ( मुख-: · प्रतिमुखे ) वृत्ती ( भारतीकैशिक्यौ ), अङ्गानि ( दशाऽपि लास्याऽङ्गानि ) भवेयुः । :जयपराजयो = नायकप्रतिनायकयोर्दर्शनीयाविति शेषः । वाचा = वचनेन; युद्धं = संग्रामश्च कर्तव्यं = विधेयं, न तु शस्त्रेणेति भाव: । बहु - अधिकं निर्वेदवचनं - स्वाऽवमाननसूचकं वाक्यं च कविना कर्तव्यमिति शेषः ।। २५२ ।।
विवृणोति - हममिति । इमम् = अङ्कनामकं रूपकविशेषं, केचित् कतिपय विद्वांसः, नाटकाद्यन्तः पात्य ङ्कपरिच्छेदाऽर्थं नाटकादीनाम् ( रूपकविशेषादीनाम् ) अन्तःपातिनः ( अन्तःपतनशीलाः ) ये अङ्का:, तेषां परिच्छेदाऽर्थम् ( व्यावृत्यर्थम् ) उत्सृष्टिकाङ्कनामानम् = उद्गता ( उत्क्रान्ता ) नाटकाद्यङ्कात् भिन्नरू, सृष्टि: ( निर्मिति : ) यस्य स उत्सृष्टिकः, स चाऽसावङ्कः इति नामान्तरमिति भावः । अन्ये तु | = अपरे तु, उत्क्रान्ता = विलोमरूपा, प्राकृतनायकत्वाद्विपरीतरूपेति भाव:, सृष्टिः = रचना यस्य स चासो अङ्क इति उत्सृष्टिकाङ्कः ।
इसमें स्थायी करुणरस होता है, और बहुतसी स्त्रियोंका विलाप रहता है । इसमें प्रसिद्ध इतिवृत्तको कवि अपनी बुद्धिसे विस्तृत करता है ।। २५१ ।।
इसमें भाणके समान मुख आदि सन्धियों, भारती आदि वृत्तियाँ और लास्के दश अङ्ग होते हैं । इसमें नायक, और प्रतिनायकके जय और पराजयको दिखानो चाहिए। वचनसे ही युद्ध करना चाहिए और अपनी अवमानना के सूचक अधिक वाक्यको दिखलाना चाहिए ।। २५२ ।।

Page Navigation
1 ... 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690