Book Title: Sahityadarpanam
Author(s): Sheshraj Sharma Negmi
Publisher: Krushnadas Academy

View full book text
Previous | Next

Page 621
________________ साहित्यदर्पणे -नीतिः शास्त्रेण वर्तनम् । यथा शाकुन्तलेदुष्यन्तः-विनीतवेषप्रवेश्यानि तपोवनानि ।' इति । उक्तसाथस्य यत्त स्यादुत्कीतनमनेकधा ॥ २०६॥ उपालम्भविशेषेण तत् स्यादर्थविशेषणम् । यथा शाकुन्तले राजानं प्रति 'शारिवः-आः कथमिदं नाम, किमुपन्यस्तमिति ? ननु भवानेक नितरां लोकवृत्तान्तनिष्णातः।। सतीमपि ज्ञातिकुलकसंश्रयां जनोऽन्यथा भर्तृमती विशङ्कते । अतः समीपे परिणेतुरिष्यते प्रियाप्रिया वा प्रमदा स्वबन्धुभिः ।।' (अ० शा०५-१७) नीति लक्षति-नीतिरिति । शास्त्रेण = शास्त्रानुसारेण, वर्तन = वृत्तिः नीति म काव्याऽलङ्कारः। नीतिमुदाहरति-यथेति। विनीतवेषप्रवेश्यानि = विनीतवेषेग ( अनुद्धतनेपथ्येन ) प्रवेश्यानि (प्रवेशयोग्यानि )। अत्र "हीनाऽन्नवस्त्रवेष: स्यात्सर्वदा गुरु. सन्निधो।" ( मनुः २-१९४ ) इति धर्मशास्त्रानुसारेण वर्तनात् "नीतिः"। अर्थविशेषणं लक्षयति-उक्तस्येति । उक्तस्य अभिहितस्य, अर्थस्य विषयस्य, उपालम्मविशेषेण = निन्दाविशेषेण, क्वचित् "उपालम्मस्वरूपेणे"ति पाठान्तरम् । यत्तु अनेकधा-बहुवारम्, उत्कीर्तनं = संसूचनं, तत् "अर्थशिशेषणं" नाम नाट्याऽलङ्कारः । अर्थविशेषणमुदाहरति-यथेति। नितरां सातिशयम् । लोकवृत्तान्त निष्णातः= लोकचरित्राऽभिज्ञः । सतीमिति । शाङ्गरवस्य दुष्यन्तं प्रत्युक्तिरियम् । जनः = लोकः, भर्तृमती = सर्तृकां स्त्रियं, सतीम् अपि पतिव्रताम् अपि, ज्ञातिकुलंकसंश्रयां = ज्ञातिकुलं (पित्रादिबन्धुवंशः) एव एकः ( मुख्यः ) संश्रयः (आश्रयः ) यस्यास्ताम्, अन्यथा = अन्यप्रकारेण, भावान्तरेण असतीमिति भावः । विशङ्को में संशेते, अतः - नीति--शास्त्र के अनुसार आचरण करनेको नीति' कहते हैं। जैसे शाकुन्तलमें-दुष्यन्त-'तपोवनों में विनीत बेपसे प्रवेश करना चाहिए"। अर्थ विशषण- हे गये विषय का विशेष उलहनेसे जो अनेक प्रकारसे उत्कीर्तन है उसे “अर्थविशेषण" कहते हैं ।। २०६ ।। जैसे शाकुन्तलमें राजाको शारिव पाहते है--ओह ! यह कैसे ? का रक्खा गया ? आप ही लोक चरित्र के अच्छी तरहसे जानकार हैं । "लोक सधवा स्त्रीको पत्रिोनेपर भी वह पितृकुलमें ही मुख्य आघय लेती है तो "यह पतिव्रता नहीं है"

Loading...

Page Navigation
1 ... 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690