Book Title: Sahityadarpanam
Author(s): Sheshraj Sharma Negmi
Publisher: Krushnadas Academy
View full book text
________________
साहित्यदर्पणे
वाक्केल्यधिबले गण्डमवस्यन्दितनालिके ।
असत्प्रलापव्याहारमृद(माद)वानि च तानि तु ॥ २५६ ॥ तत्रोद्घात्य(त)कावलगिते प्रस्तावनाप्रस्तावे सोदाहरणं लक्षिते ।
मिथो वाक्यमसद्भूतं प्रपश्चों हास्यकुन्मतः । यथा विक्रमोर्वश्यामबलभीस्थविदूषकचेटथोरन्योन्यवचनम् ।
त्रिगतं स्यादनेकार्थयोजनं श्रुतिसाम्पतः ॥ २५७ ॥ यथा तत्रैव'राजा--
सर्वक्षितिभृतां नाथ! दृष्टा · सर्वाङ्गसुन्दरी ।
वाक्केलिः, अधिबल, गण्डम्, अवस्यन्दितं; नालिका, असत्प्रलापः; ब्याहारा मृदवं चेति ॥ २५६ ॥
तत्रोद्घाल्यकावलगितयोः (४०३, ४०८ पृ०) प्रस्तावनाऽवसरे सोदाहरणं लक्षितत्यादवसरप्राप्त प्रपञ्च लक्षयति-मिथ इति । मिथ:-परस्परम, असतभूतं मिथ्यास्वरूप, हास्यकृत-हास्यकारकं वाक्यं पदसमूहः, प्रपञ्चः = तमामको वीथ्यङ्गभूतः, मतः ।
प्रपञ्चमुदाहरति-पथेति । वलभी = चन्द्रशाला, कर्वस्थितप्रकोष्ठविशेषः ।
विगतं लक्षयति-त्रिगतमिति । श्रुतिसाम्यतः-शन्दश्रवणसःम्यात, अनेकाऽर्थयोजनम् = अनेकाऽर्थप्रत्यायनं, 'त्रिगत' नाम वीथ्यङ्गम् ।। २५७.॥
- त्रिगतमुदाहरति-सर्वेति । प्रश्नपक्षे हे सर्वक्षितिभृतां नाथ ! = हे सकलपर्वतानां स्वामिन् ! अस्मिन्, रम्ये-रमणीये, वनान्ते-काननकमागे, मया, विरहिता= सञ्जातविरहा, सर्वाऽङ्गसुन्दरी = सकलाऽवयवमनोहरा, रामा = काऽपि स्त्री, स्वया
___ वाक्कलि, अधिवल, गण्ड, अवस्यन्दित, नालिका, अरुत्प्रलाप, व्याहार, मृदव ॥ २५६ ॥
इनमें उद्धात्यक और अवलगित प्रस्तावनाके वर्णनके अवसरमें उदाहरणके -साथ लक्षित हुए हैं।
प्रपञ्च-परस्परमें मिथ्याभूत हास्यकारक वाक्यको "प्रपञ्च" कहते हैं।
जैसे विक्रमोर्वशीमें चन्द्रशालामें रहे हुए विदूषक और चेटीका परस्पर वाक्य (प्रपञ्च ) माना गया है।
विगत-शब्दश्रवणकी तुल्यतासे वहाँपर अनेक अर्थोकी योजना होती है, उसे त्रिगत" कहते हैं ।। २५७ ॥
जैसे वहीं (विक्रमोवंशी ) पर राजा-हे संपूर्ण पर्वतोंके स्वामिन् ! इस

Page Navigation
1 ... 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690