Book Title: Sahityadarpanam
Author(s): Sheshraj Sharma Negmi
Publisher: Krushnadas Academy

View full book text
Previous | Next

Page 687
________________ ५९८ साहित्यदर्पणे क्वचिदत्र अवेदा काद्वक्त्रापरकत्रके। आदौ पद्य नमस्कारः खलादेवृत्तकीर्तनम् ।। ३३३ ॥ यथा-कादम्बर्यादिः। आख्यायिका कथावत्स्यात्कवंशानुकीननम् । अस्यामन्यकवीनां च वृत्तं पद्य काचित्क्वचित् ।। ३३४ ॥ कथांशानां व्यवच्छेद आश्वास इति बध्यते । आर्यावक्वापवक्वाणां छन्दसा येन केनचित् ॥ ३३५ ॥ अत्र = अस्यां कथायो, क्वजित् = कुरिदशे, आर्या = मात्रात्मकच्छन्दोबद्धं पद्य भवेत् । क्वचित, वक्त्राऽपवक्त्रके - तदात्यच्छन्दोविशेपबद्ध पद्य, भवेताम् । तथा च आदो = ग्रन्थारम्भे, पद्य:-छन्दोबद्धपदैः, नमस्कारः नतिः, देवादीनामिति शेषः, बलादेः = दुर्जनादेः अाऽऽदिपदेन सज्जनपरिग्रहः । वृत्तकीर्तनं = चरित्रवर्णनं, भवेदिति शेषः ।। ३३३ ।। अत्राख्यायिकालक्षणस्थयोः कवेवंशाऽनुकीर्तनमिति पदयोरपकर्षः । कथामुदाहरतियथा कादम्बर्यादिः। बाख्यायिका लक्षयति-माख्यायिकेति । "आख्यायिका-तदाख्यं गद्यकाव्यं, कयावत् = कथया तुल्यं, स्यात् - भवेत् । अनेन सर्व थाम्थं लक्षणमिहाप्यनुवर्तते । विशेषमाह-वे: = कवयितुः, वंगऽनुकीर्तन = कुलाऽनुवर्णनं स्यात् । अस्याम् = आख्यायिकायाम्, अन्यकदीनां च % अपरकवितृणां च, वृत्तं -- चरित्रं, वणि स्यात् । क्वचित क्वचित्, पद्धं च भवेत् ।। ३३४ ॥ कथांऽशानाम् =: आख्यानभागानां, व्यवच्छेदः - परिच्छेदः, आश्वास इति % आश्वास इति नाम्ना, बचते = निबद्धघत । आमी-वक्त्राऽपवक्त्राणाम् = आर्याघाख्यच्छन्दमा मध्ये, येन केनचित छन्दमा । ३३५ ।। इसमें कहीं आर्या और कही वका और अपवक्त्रक छन्द होते हैं । शुरू में पद्योंसे देवता आदिको नमस्कार किया जाता है और दुर्जन आदिके चरित्रका वर्णन होता है ३३३॥ जसे-कादम्बरी आदि। प्राख्यायिका-आख्यायिका कथाके समान होती है, इसमें कविके वंशका कीर्तन होता है, और अन्य कवियोंका चरित्र भी रहता है, कहीं कहीं पद्य भी रहता है ॥३३४॥ माख्यानके भागोंका परिच्छेद "आश्वास" नामसे निबट होता है। आर वात्र, अपवक्त्र इन छन्दोंके मध्य में जिस किसी भी छन्दसे ॥ ३३५ ।।

Loading...

Page Navigation
1 ... 685 686 687 688 689 690