Book Title: Sahityadarpanam
Author(s): Sheshraj Sharma Negmi
Publisher: Krushnadas Academy
View full book text
________________
षष्ठः परिच्छेदः
षट्त्रिंशल्लक्षणान्यत्र, नाटबालंकृतयस्तथा । यत्प्रियोज्यानि, वीथ्यङ्गानि त्रयोदश ॥ १७० ॥ लास्याङ्गानि दश यथालाभं रसव्यपेक्षया ।
यथालाभं प्रयोज्यानीति सम्बन्धः | अत्रेति नाटके । तत्र लक्षणानि ---
तथा ।। १७१ ।। पदोच्चयः ।
भूषणाक्षर संघातौ शोभौदाहरणं हेतु संशयदृष्टान्तास्तुल्यतर्कः निदर्शनाभिप्रायौ च प्राप्तिर्विचार एव च ।। १७२ ॥ दिष्टोपदिष्टे च गुणातिपातातिशयौ तथा । विशेषणनिरुक्ती च सिद्धिविपर्ययौ ॥ १७३ ॥
खटीये काव्यालङ्कारे
५०१
"प्राकृत संस्कृत मागधपिशाचभाषा सूरसेनी च । षठोड भूरिभेदो देशविशेषादपभ्रंशः ॥ " इति ।
a
ना प्रयोज्यानि प्रतिपादयति - षत्रिशल्लक्षणानीति । अत्र नाटके, पत्रिशल्लक्षणानि, तथा नाट्यालङ्कृतयस्त्रयस्त्रिशत्; वीथ्यङ्गानि त्रयोदश ॥ १७० ॥ लास्याङ्गानि दश एतानि रसव्यपेक्षया = रसानां (शृङ्गारादीनाम्) व्यपेक्षया ( विशेषाऽनुरोधेन ), यथालाभं यथासंभवं, प्रयोज्यानि = प्रयोजनीयानि ।
=
लक्षणान्युद्दिशति - भूषणाऽक्षरसंघाताविति । भूषणादारभ्योदाहरणं यावत् चत्वारि ।। १७१ ।।
हेतुमारभ्य विचारं यावत् तव ।। १७२ ।।
दिष्टमारभ्य विपर्ययं यावत् नव ।। १७३ ।।
पिता (चन्द्रशेखर ) के भाषार्णवमें है ।
नाटक में छत्तीस लक्षण, तेंतीस नाट्घाऽलङ्कार, वीथीके अङ्ग तेरह और लास्य के बङ्ग दश, इनको रसका विशेष अपेक्षा रख लाभके अनुसार प्रयोग करना चाहिए ।
लक्षण - भूषणसे उदाहरण तक चार ॥ १७१ ॥
हेतुसे विचार तक नौ ॥ १७२ ॥
दिष्टसे विपर्यय तक दी ।। १७३ ।।

Page Navigation
1 ... 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690