Book Title: Sahityadarpanam
Author(s): Sheshraj Sharma Negmi
Publisher: Krushnadas Academy
View full book text
________________
५१२
यथा
साहित्यदर्पणे
सिद्धानर्थान् बहूनुक्त्वा विशेषोक्तिविशेषणम् ।। १८५ ।
' तृष्णापहारी विमलो द्विजावासो जनप्रियः । हृदः पद्माकरः किन्तु बुधस्त्वं स जलाशयः ॥' पूर्वसिद्धार्थकथनं निरुक्तिरिति कीत्यते ।
विशेषणं लक्षपति - सिद्धानिति । सिद्धान् = प्रसिद्धान्, बहून् - अनेकान बर्षात् = सामान्यधर्मान् उक्त्वा = अभिधाय विशेषोक्तिः = भेदकथनं, "विशेषण" नाम लक्षणम् ।। १८५ ।।
विशेषणमुदाहरति- तृष्णाऽपहारीति । कंचिद्युद्धं प्रति कस्यचिद्विशेषोक्तिः । हृदः - अगाधजलस्तडाग । बुधः - विद्वान् तयोर्भेदं प्रतिपादयति - तृष्णाऽपहारी = तृष्णा ( हृदपक्षे - जल पिपासा, बुधपक्षे- ज्ञानपिपासा ) अपहरतीति तच्छीलः । विक्ल: = हृदपक्षे-निर्मलः, बुधपक्षे पावशून्यः । द्विजात्रासः = ह्रदपक्षे - पक्षिमस्स्याखण्डजनिवासः, बुधपक्षे - ब्राह्मणाऽऽघारः । जनप्रियः = लोकप्रिय: हृदपक्षे शीतलस्वाद बुधपक्षे - मधुरभाषित्वादिति भावः । तथा पद्माकरः = ह्रदपक्षे- पद्मानाम् ( कमलानाम् ) बुधपक्षे - पद्माया:-लक्ष्म्याः आकर : ( आधः रस्थानम् ) एतत् सर्व सामान्यतः समानम्, किन्तुः स्वं बुधः - विद्वान्, सः - हृदस्तु, जलाशय: = जलानाम् आशयः । लडयोरभेदाद् जड: ( मूढः ) आशय : ( अभिप्रायः ) यस्य सः । अत्र तृष्णाऽपहारिस्वादिप्रसिद्धधर्मानुक्त्वा बुधजलाशयत्वेन विशेषोक्तविशेषणं नाम लक्षणम् ।
नित लक्षयति- पूर्वसिद्धाऽर्थकथनमिति । पूर्वं ( प्रथमम् ) सिद्धानाम् (निष्पन्नानाम् ) अर्थानां ( विषयाणां ) कथनम् ( प्रतिपादनम् ) " निरुक्तिः" इति कोष्यते = उच्यते ।
विशेषण -- प्रसिद्ध बहुतेरे सामान्य धर्मो को कहकर विशेषोक्ति ( भेदकथन ) - -को "विशेषण" कहते हैं ।। १८५ ।।
जैसे -- तृष्णा ( हदके पक्षमें जलकी तृष्णा, बुनके पक्ष में ज्ञानतृष्णा ) का अपहरण करनेवाला, विमल ( हृदपक्ष में निर्मल, बुधपक्ष में-- पावशून्य ), द्विजावास = ह्रवपक्षमें -- द्विजों= मत्स्यादियोंका आवास- बुधपक्ष में द्विजों ब्राह्मणों का आधार ), लोकप्रियः = हृदपक्ष में शीतल होनेसे और बुधपक्ष में मधुरभाषी होनेसे ) फिर पद्माकर ( हृदपक्षमें पद्मों अर्थात् कमलोंका आकर, बुधपक्ष में पद्मा अर्थात् लक्ष्मीका आकर ) किन्तु आप बुध अर्थात् विद्वान् हैं- वह हद ( तालाब ) तो जलाशय ( जलका आधार वाके और ल के अभेद से जडाशय अर्थात् अचेतन ) है ।
निरुक्ति -- पूर्वसिद्ध विषयोंके कथनको "निरुक्ति" कहते हैं ।

Page Navigation
1 ... 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690