Book Title: Sahityadarpanam
Author(s): Sheshraj Sharma Negmi
Publisher: Krushnadas Academy

View full book text
Previous | Next

Page 655
________________ ५६६ साहित्यदर्पणे तत्राद्यं यथा मम प्रभावत्याम् - 'प्रद्युम्नः -- ( सहका रवल्ली मवलोक्य सानन्दम् ) अहो कथमिहैव अलिकुलमखुलकेशी परिमल बहला रसावहा तन्वी । किसलयपेशलपाणिः कोकिलकलभाषिणी प्रियतमा मे ॥' एवमसंबद्धोतरेऽपि । तृतीयं यथा - वेण्यां दुर्योधनं प्रति गान्धारीवाक्यम् । बालिशस्य, पुरः - अग्रे, यच्च हितं हितकारकं वचः = वचनं, तदपि "असत्प्रलापो नाम” वीथ्यङ्गम् ।। २६२ ॥ तत्राद्यमुदाहरति यथेति । सह्कारवल्लीम् = अतिसौरभात्वताम् । प्रलिकुलेति । प्रम्नस्य सहकार वल्ली मवलोक्य प्रभावती भ्रमादुक्तिरियम् । अलिकुलमञ्जुलकेशी = अलिकुलं ( भ्रमरसमूहः ) इव मञ्जुला: ( मनोहरा . ) केशाः (कुन्तलाः) यस्याः सा, “स्वाऽङ्गच्चोपसर्जनादसयोगोपधात्" इति ङीष् ( वैकल्पिक: ) । परिम• लबहुला = परिमल: ( जनमनोहरो गन्धः ) बहल: ( प्रचुरः ) यस्याः सा । रसाबहा रसम (अनुरागम् ) आवहूति ( धारयति ) इति । तन्वी = कृशाऽङ्गी । किसलय पेशलपाणि: - किसलयम् (पल्लवम् ) इत्र पेशल: ( सुन्दर: ) पाणि: ( करः ) यस्याः सा, "चारी दक्षे च पेशल:" इत्यमरः । कोकिलकलभाषिणी = कोकिलवत् ( पिकवत् ) कलम् (अव्यक्तमधुरम् ) भाषते तच्छीला । णिनिप्रत्ययः । मे मम प्रियतमा दयिततमा, प्रभावतीति शेषः । अत्र सहकारवल्ल्यां प्रद्युम्नस्य स्वप्रियारोपकं वाक्यमसम्बद्धमतोऽसत्प्रलापस्येदमेकमुदाहरणम् । एवमसम्बद्धोत्तरे द्वितीयमुदाहरणम् । तृतीयं यथा वेण्यां (वेद्वारे) बुयोधनं प्रति गान्धारीवाक्यम् । - जाता है वह भी असत्प्रलाप हे ।। २६२ ।। उनमें पहला (असत्प्रलाप ) जैसे - ग्रन्थकारकी प्रभावती में प्रद्युम्न - ( कलमी आमकी लताको देखकर आनन्दके साथ, अहो ! कैसे यहींपर । मरसमूहके समान सुन्दर केशोंवाली वा ( सहका वल्ली - पक्ष में) प्रमर समूहरूप सुन्दर केशोंवाली, प्रचुर सुगन्धवाली, अनुरागवाली ( सहकार वल्ली - पक्ष में ) रस से परिपूर्ण, पतली, पल्लवके समान सुन्दर करवाली, 'कोकिलके समान मधुरभाषिणी, ( सहकारवल्लीपक्ष में ) जिसकी कोयल ही मधुरभाषिणी है वैसी मेरी प्रियतमा है । (१) वैसे ही असम्बद्ध उत्तरमें भी असत्प्रलापको जानना चाहिए ( २ ) । तीसरा जैसा - वेणी (संहार) में दुर्योधनको गान्धारीका वाक्य (असत्प्रलाप ) है ।

Loading...

Page Navigation
1 ... 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690