Book Title: Sahityadarpanam
Author(s): Sheshraj Sharma Negmi
Publisher: Krushnadas Academy
View full book text
________________
षष्ठः परिच्छेदः
गण्डं प्रस्तुत संबन्धि भिन्नार्थं सत्वरं वचः || २६० ॥
यथा वेण्याम् -
'राजा
अध्यासितु तव चिराज्जघनस्थलस्य पर्याप्तमेव करभोरु ! ममोरु
युग्मम् ॥
.
अनन्तरम् (प्रविश्य)
कचुकी । देव ! भग्नं भग्नम् - इत्यादि ।'
अत्र रथकेतनभङ्गार्थं वचनमूरुभङ्गार्थे सम्बन्धे सम्बद्धम् |
५६३
क्षतजै: ( रुधिरैः ) उक्षिता (सिक्ता सती, पिशिताशनलाभनीया = विशिताऽशनानां (मांसभक्षकाणां शृगालादीनामिति भाव: ) लोभनीया ( लोभोत्पादिका ), आस्तां भवतु । वसन्ततिलका वृत्तम् । अत्र स्वधंया मिथ आधिक्यस्योक्तेरधिबलम् ।
गण्डं लक्षयति--- गण्डमिति । प्रस्तुतसम्बन्धि प्रकृताऽर्थसम्बद्ध, भिन्नाऽर्थं म्= अन्याऽर्थबोधकं, सत्वरं = त्वरासहित, वचः = वचनं, "गण्डम्" भवति ॥ २६० ॥
गण्ड मुदाहरति- प्रध्यासितुमिति । राज्ञो दुर्योधनस्य स्वप्रियां भानुमती अत्युक्तिरियम् । अस्य पद्यस्य पूर्वाद्धं -
"लोलांशुकस्य पवनाssकुलितांऽशुकान्तं त्वदृष्टिहारि मम लोचन बान्धवस्य । "
हे करभो ! मम ऊरुयुग्मं - सक्थियुगलं, तव जघनस्थलस्य = पूर्व भागस्य, चिरान् = बहुकालं यावत्: अध्यासितुम् = आश्रयितुं रमणाऽर्थमिति शेषः । पर्याप्तम् एव = समर्थम् एव ( बेणी० २ - २३ ) । वसन्ततिलका वृत्तम् ।
लक्ष्ये लक्षण संगमयितुमुत्तरवाक्यमाह - अनन्तरमिति । "देव ! भग्नं भग्नम् " इति वाक्यम् ।
विवृणोति--अत्रेति । अत्र अस्मिन् वाक्ये । रथकेतनभङ्गार्थे - रथकेतनस्य भङ्गार्थम् ( आमनार्थम् ) वचनं वाक्यम् उक्तं सदिति शेषः ) ऊरुभङ्गाऽर्थे दुर्यो सङ्गिरूपेऽर्थे सम्बद्धं = सम्बन्धयुक्तम् ।
यह धरती कुछ हो क्षणमें सपूर्ण दैत्योंके रुधिरसे सिक्त होकर मांसभक्षी स्यार आदि पशुओंको लोभविषय हो जाये ॥
गण्ड - प्रस्तुत से सम्बद्ध भिन्नार्थबोधक त्वरायुक्त वचनको "गण्ड" कहते हैं २६० जैसे वेणी (संहार) में राजा ( दुर्योधन ) --
'हे सुन्दरि ( भानुमति ! ) यह मेरा ऊरुयुग्म तुम्हारे जघन स्थलके बैठने के लिए पर्याप्त ( समर्थ ) है ।" इसके अनन्तर ( प्रवेश कर ) कञ्चुकी – महाराज ! टूट गया टूट गया इत्यादि । यहाँपर रथका ध्वज भङ्ग हो गया इस वात्पर्यका वचन करु. भङ्ग रूप अर्थके सम्बन्ध में सम्बद्ध है ।

Page Navigation
1 ... 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690