Book Title: Sahityadarpanam
Author(s): Sheshraj Sharma Negmi
Publisher: Krushnadas Academy
View full book text
________________
साहित्यदर्पणे
परिहार इति प्राक्तः कृतानुचितमार्जनम् ।
यथा
'प्राणप्रयाणदुःखात उक्तवानरम्यनक्षरम् । तत्क्षमस्व विभो! किं च सुग्रीवस्ते समर्पितः॥'
अवधीरितकर्तव्यकथनं तु निवेदनम् ॥ २१० ॥ यथा राघवाभ्युदये--
'लक्ष्मणः-आर्य ! समुद्राभ्यर्थनया गन्तुमुद्यतोऽसि । तत्किमेतत् ?' दशसंख्यकः, स्वमस्तक, क्रीडां खेला, किं कारयसि । अत्र दूतमुखेन रामकृतयाच्नाया "याच्या"।
परिहार लक्षयति-परिहार इति । कृताऽनुचितमार्जनं कृतस्य (विहितस्य ) अनुचितस्य ( अयुक्तस्य ) कर्मणो मार्जनं परिहारः, परिहारो नाम नाट्याऽलङ्कारः।
परिहारमुदाहरति-प्राणेति । रामशराहतस्य म्रियमाणस्य वालिनः श्रीराम प्रत्युक्तिरियम्, हे राम !, प्राणप्रप्रयाणदुःखात: प्राणप्रयाणे ( असुमोक्षणसमये ) यत् दुःख ( वेदना.) तेन आर्तः ( पीडितः ) सन्, यत् अनक्षरम् = अवाच्यं, "स्वया तपस्विचाण्डाले"त्यादिवाक्यरूपम्, उक्तवान् = अभिहितवान्, अस्मि, तद् = अनक्षरं, क्षमस्वमर्षय, किंध, हे विमो = हे प्रभो! सुप्रोवः = मदनुजः, ते तुभ्यं, समर्पित:= दतः । अत्र वालिनात्मकृतस्याऽनुचितस्य मार्जनात् "परिमार्जनम्"।
निवेदनं लक्षयति-अवधीरितेति । अवधीरितकर्तव्य कथनम् = अवधीरितम् ( अवज्ञातम् ) यत् कर्तव्यं ( कृत्यम् ) तस्य कथनं ( प्रतिपादनम् ) तत् "निवेदन" नाम नाटघाऽलङ्कारः ॥ २१०॥
निवेदनमुदाहरति-यथेति । अत्र पुराऽवज्ञातस्य समुद्र समीपगमनस्य कर्तव्यत्वकथनात् "निवेदनम्"। भी सीताजीको दे दो। तुमपर रामचन्द्र जी दयालु हैं । बानरोंसे अपने मस्तकोंकी क्यों गेंदकी क्रीडा कराते हो।
परिहार--किये गये अनुचित कार्यके मार्जनको "परिहार" कहते हैं । जैसे(अन्तकालमें वाली रामको कहता है ) हे प्रभो ! प्राण जानेके समय में वेदनासे प्रीडित होकर मैंने जो अवाच्य वचन कहा है उसे आप क्षमा करें। ( भाई ) सुग्री को मैंने भापको सौंप दिया है।"
निवेदन--तिरस्कृत कर्तव्यके कथनको "निवेदन" कहते हैं ।। २१० ॥
जंसे राघवाऽभ्यदयमें--लक्ष्मण ( रामको कहते ) आर्य ! आप समुद्रकी प्रार्थनासे जानेके लिए उद्यत हो रहे हैं "यह क्या है" ?।।

Page Navigation
1 ... 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690