________________ द्वादशः सर्गः। न्तरं, वक्तुं वर्णयितुं, दृशा निर्दिश्य निरूप्य, विदर्भजाया वैदाः, श्रुतौ श्रोत्रे, निजास्यचन्द्रस्य सुधाभिः उक्तिभिः वचनामृतरित्यर्थः, अनूपयामास सरसीचकार, वचना. मृतवर्षणेन भैम्याः श्रोत्रद्वयमत्यर्थमाीचकारेत्यर्थः, 'जलप्रायमनूपं स्यात्' इत्यमरः। अनुगता आपो यस्येति अनूपम् 'ऋक्पूरब्धः-' इत्यादिना समासान्तः, 'ऊदनोदशे' इत्यूकारः, तस्मात् 'तत्करोति-' इत्यादिना ण्यन्ताल्लिट् // 69 // ___ इस ( उक्त प्रकारसे मिथिलानरेशमें अनादर प्रकट करने ) के बाद मधुरभाषिणी वचनाधिष्ठात्री ( सरस्वती ) देवीने दूसरे राजाको कहने ( वर्णन ) करने के लिए नेत्र ( के संकेत ) से दिखलाकर दमयन्तीके दोनों कानोंको अमृतरूपी वचनोंसे सरस किया अर्थात् दमयन्तीसे बोली // 69 // स कामरूपाधिप एष हा ! त्वया न कामरूपाधिक ईक्ष्यतेऽपि यः / त्वमस्य सा योग्यतमा हि वल्लभा सुदुर्लभा यत्प्रतिमल्लभा परा 70 / स इति / एष पुरोवर्ती, यः कामात् कन्दर्पादपि रूपेणाधिकः, सः प्रसिद्धः, काम. रूपाधिपः कामरूपदेशाधीश्वरोऽपि त्वया नेक्ष्यते हा! तव नैतद्युक्तमिति भावः, कुतः? यस्याः तव इति भावः; प्रतिमल्ला प्रतिद्वन्द्विनी, भाः कान्तिर्यस्याः सा यत्प्रतिमलभा यत्सदृशसौन्दर्यशालिनीत्यर्थः, परा अन्या रमणी, सुदुर्लभा अतिदुर्लभा, एवम्लता सा त्वमस्य राज्ञः, योग्यतमा हि अत्यन्तानुरूपैव, वल्लभा दयिता, समानसौन्दर्यतया समागमयोग्योऽयं त्वया वीक्षितव्य एवेत्यर्थः / / 70 // वह अर्थात् अतिप्रसिद्ध यह (सामने स्थित) कामरूप ('कामरूप' नामक देश, पक्षा०कामदेवके रूप अर्थात् सौन्दर्य ) का राजा कामदेवके रूपसे अधिक अर्थात् कामदेवसे अधिक सुन्दर है ( अथवा-कामदेवके रूपसे अधिक नहीं है ? अर्थात् है ही), जिसे तुम देखती भी नहीं हो ( इसे वरण करने के विषयमें फिर क्या कहना है ?), हाय ! ( कष्ट है ) अर्थात् इसे देखना चाहिये / ( क्योंकि ) जिन ( तुम दोनों ) के समान सौन्दर्यवाला दूसरा व्यक्ति अत्यन्त दुर्लभ है; वह तुम इस ( कामरूपनरेश ) के अत्यन्त योग्य प्रियतमा हो। ( अथ. जिसके अर्थात् तुम्हारे समान श्रेष्ठ ( या दूसरी ) कान्ति अत्यन्त दुर्लभ है / अथवा-जिसके ( तुम्हारे ) समान कान्तिवाली दूसरी (स्त्री) अत्यन्त दुर्लभ है अर्थात् तुम्हारे समान सुन्दरी दूसरी कोई स्त्री नहीं है ) // 70 // अकर्णधाराशुगसम्भृताङ्गतां गतैररित्रेण विनाऽस्य वैरिभिः / विधाय यावत्तरणेभिदामहो ! निमज्ज्य तीर्णः समरे भवार्णवः / / 71|| अकर्णेति / कर्ण इव कर्णः प्रतिमुखशल्यं तद्रहितः अकर्णः, न कर्णिभिर्नापि दिग्धैरिति निषेधादिति भावः, अकर्णा धारा यस्य स अकर्णधारः, स चासौ आशुगः विशिखः, तैः सम्भृतानि सम्पूरितानि, अङ्गानि येषां ते तदङ्गाः तत्तां, गतैः अस्य वैरिभिः शत्रुभिः, अरिभ्यः त्रायते इत्यरित्रं वर्मादि तेन, विना तद्विहाय, समरे निम.