Book Title: Mulachar Satik Part 02
Author(s): Pannalal Soni, Gajadharlal Shastri
Publisher: Manikchandra Digambar Jain Granthmala Samiti
View full book text ________________
पर्याप्त्यधिकारः।
२३३
पणयं दस सत्तधियं पणवीसं तीसमेव पंचषियं । चत्तालं पणदालं पण्णाओ पण्णपण्णाओ ।। ८० ॥ पंच दश सप्ताधिकानि पंचविंशतिः त्रिंशत् एव पंचाधिका। चत्वारिंशत् पंचचत्वारिंशत् पंचाशत् पंचपंचाशत् ॥ ८० ॥ टीका-पणयं-पंच सौधर्मेशानयोर्दैवीनां पंचपल्योपमानि परमायुः । दस सत्तधियं-दश सप्ताधिकानि सनत्कुमारमाहेंद्रयोर्देवीनां परमायुः सप्तदशपल्योपमानि पणवीसं-पंचविंशतिः ब्रह्मब्रह्मोत्तरयोर्दैवीनां पंचविंशतिः पल्योपमानि परमायुः, तीसमेव पंचधियं-त्रिंशदेव पंचाधिका लांतवकापिष्ठयोर्दैवीनां त्रिंशदेवपंचाधिका पल्योपमानां परमायुः, चत्तालंचत्वारिंशच्छुक्रमहाशुक्रयोर्दैवीनां चत्वारिंशत्पल्यानां परमायुः, पणदालं पंचचत्वारिंशत् शतारसहस्रारयोर्देवानां पंचचत्वारिंशत्पल्यापमानां परमायुः, पण्णासं-पंचाशत् आनतप्राणतयोर्दैवीनां परमायुः पंचाशत्पल्योपमानि, पण्णपण्णाओ-पंचपंचाशदारणाच्युतयोर्दैवीनां परमायुषः प्रमाणं पंचपंचाशत्पल्योमानि । आऊ-आयुः सर्वत्रानेन संबंधः । देवायुषः प्रतिपादनन्यायेनायमेवोपदेशो न्याय्योऽत्रैवकारकरणादथवा दावप्युपदेशौ ग्राह्यौ सूत्रद्वयोपदेशात् द्वयोर्मध्य एकेन सत्येन भवितव्यं, नात्र संदेहमिथ्यात्वं, यदर्हत्प्रणीतं तत्सत्यमिति संदेहाभावात् । छद्मस्थैस्तु विवेकः कर्तु न शक्यतेऽतो मिथ्यात्वभयादेव द्वयोर्ग्रहणमिति ॥ ८० ॥
ज्योतिषां यद्यपि सामान्येन प्रतिपादितं जघन्यं चोत्कृष्टमायुस्तथापि स्वामित्वपूर्वको विशेषो नावगतस्तत्र तत्प्रतिपादनायाह;-. चंदस्स सदसहस्सं सहस्स रविणो सदं च सुक्कस्स । वासाधिए हि पल्लं लेहिटुं वरिसणामस्स ॥ ८१ ।।
चंद्रस्य शतसहस्रं सहस्रं रवेः शतं च शुक्रस्य । वर्षाधिकं हि पल्यं लघिष्ठं वर्षनाम्नः॥ ८१ ॥
Loading... Page Navigation 1 ... 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338