Book Title: Mulachar Satik Part 02
Author(s): Pannalal Soni, Gajadharlal Shastri
Publisher: Manikchandra Digambar Jain Granthmala Samiti
View full book text ________________
३३०
मूलाचारे
मित्रयाचकहीनेभ्यः प्रीतितुष्टिकृपादि च । दानं प्रदत्तमित्यादि धन्यव्ययो व्यधायि तैः ॥ ५८ ॥ इत्थं सप्तक्षेत्र्यां वपते यो दानमात्मनो भक्त्या । लभते तदनन्तगुणं परत्र सोऽत्रापि पूज्यः स्यात् ॥ ५९ ॥ एतच्छास्त्रं लेखयित्वा हिसारादानाय्य स्वोपार्जितेन स्वराया । संघेशश्रीपद्मसिंहेन भक्त्या सिहान्ताय श्रीनराय प्रदत्तं ॥ ६० ॥ यो दत्ते ज्ञानदानं भवति हि स नरो निर्जराणां प्रपूज्यो,
भुक्त्वा देवाङ्गनाभिर्विषयसुखमनुप्राप्यमांनुष्यजन्म । भक्त्वा राज्यस्य सौख्यं भवतनुष ( ? ) सुखान्निस्पृहीकृत्य चित्तं,
लात्वा दीक्षां च बुध्वा श्रुतमपि सकलं ज्ञानमन्त्यं लभेत॥६१ ॥ ज्ञानदानाद्भवेज्ज्ञानी सुखी स्याद्भोजनादिह । निर्भयोऽभयतो जीवो नीरुगौषधदानतः ॥ ६२॥ धर्मतः सकलमंगलावली धर्मतो भवति मुंडकेवली। धर्मतो जिनसुचक्रभृद्धली नाथतद्रिपुमुखो नरो बली ॥६३ ॥ ज्ञात्वेति कुर्वन्तु जनाः सुधर्म सदैहिकामुष्मिकसौख्यकामाः । देवार्चनादानतपोव्रताद्यैर्धान्यं न लभ्यं कृषिमन्तरेण ॥ ६४ ॥ खंडेलान्वयमंडनेन्दुवदन त्वं पद्मसिंहाख्य भो, __ हेमाद्यैस्त्रिभिरंगजैगतिमितैीमादिभिर्बन्धुभिः । भव्यांभोरुहखंडवासरमणेश्चारित्रचूडामणेः
सूरिश्री जिनचन्द्रकस्य वचनान्नन्याश्चिरं भूतले ॥६५॥ शास्त्रं शस्त्रं पापवैरिक्षयेदः शास्त्रं नेत्रं त्वन्तरार्थप्रदृष्टौ । शास्त्रं पात्रं सर्वचंचद्गुणानां शास्त्रं तस्माद्यत्नतो रक्षणीयं ॥ ६६ ॥ श्रुत्वा शास्त्रं पापशत्रु हिनस्ति श्रुत्वा शास्त्रं पुण्यमित्रं धिनोति । श्रुत्वा शास्त्रं सद्विवेकं दधाति तस्माद्भव्यो यत्नतस्तद्धि पाति ॥६७॥
Loading... Page Navigation 1 ... 333 334 335 336 337 338