Book Title: Mulachar Satik Part 02
Author(s): Pannalal Soni, Gajadharlal Shastri
Publisher: Manikchandra Digambar Jain Granthmala Samiti
View full book text ________________
पर्याप्स्यधिकारः।
२५३ wwwwwwwwwwwwwwwwwmmmmmmmmmmmmwwwww शकैशानाः प्रथमं द्वितीयं तु सनत्कुमारमाहेंद्राः। ब्रह्मलांतवाः तृतीयं शुक्रसहस्रारकाः चतुर्थी तु ॥ १०७॥
टीका-पश्यंतीति क्रियापदमुत्तरगाथायां तिष्ठति तेन सह संबंधो द्रष्टव्यः । सक्कीसाणा शनशानाः सौधर्मेशानयोर्वा ये देवाः पढमं प्रथम प्रथमपृथिवीपर्यंतं यावत्, विदियंतु द्वितीयं तु द्वितीयपृथिवीपर्यंत सणकुमारमाहिंदा सनत्कुमारमाहेंद्रयो र्ये देवाः, बंभालंतव ब्रह्मलांतवा ब्रह्मब्रह्मोत्तर लांतवकापिष्ठेषु ये देवास्ते तदियं तृतीयां तृतीयपृथिवीपर्यन्तं, सुक्कसहस्सारया शुक्रसहस्रारकाः शुक्रमहाशुक्रशतारसहस्रारेषु ये देवास्ते चउत्थी हु चतुर्थपृथिवीपर्यंतमेव । सौधर्मेशानयोर्देवाः स्वावासमादिं कृत्वा प्रथमपृथिवीपर्यंतं यावदवधिज्ञानेन पश्यंति, तथा सनत्कुमारमाहेंद्रयोर्देवाः स्वावासमारभ्य यावद्वितीयावसानं तावत्पश्यंति, ब्रह्मब्रह्मोत्तरलांतवकापिष्ठेषु देवाः स्वविमानमादिं कृत्वा तावत्पश्यंति यावत्तृतीयपृथिवीपर्यन्तं, शुक्रमहाशुक्रशतारसहस्रारेषु सुराः स्वदेशमारभ्य तावत्पश्यति यावच्चतुर्थीसमाप्तिरिति ॥ १०७॥ ... तथा,पंचमि आणदपाणद छट्ठी आरणच्चुदा य पस्संति। णवगेवज्जा सत्तमि अणुदिस अणुत्तरा यलोगंत्तं॥१०८॥ पंचमी आनतप्राणताः षष्ठी आरणाच्युताश्च पश्यति । नवग्रैवेयकाः सप्तमी अनुदिशा अनुत्तराश्च लोकांतं ॥ १०८ ॥
टीका-पंचमि पंचमीं पृथिवीं आणादपाणद आनतप्राणांताः आनतप्राणतकल्पयोर्देवाः, छट्टी षष्ठी पृथिवीआरणाच्चदायआरणाच्युतांश्चारणाच्युतयों कल्पयार्ये देवास्ते पस्संति पश्यंति अवधिज्ञानेन सम्यगवलोकयंति, णवगवेज्जा नव ग्रैवेयका नवग्रैवेयकविमानेषु देवाः सत्तमि सप्तमीं पृथिवीं, अणुदिस अनुदिशेषु नवानुत्तरेषु देवाः अनुत्तरा य अनुत्तराश्च पंचानुत्तरेषु देवा
Loading... Page Navigation 1 ... 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338