Book Title: Mulachar Satik Part 02
Author(s): Pannalal Soni, Gajadharlal Shastri
Publisher: Manikchandra Digambar Jain Granthmala Samiti
View full book text ________________
३०२
मूलाचारे
जुत्वं लोभो गृहमूर्छा अनंतानुभवान्मिथ्यात्वासंयमादौ अनुबंधः शीलं येषां तेऽनंतानुबंधिनस्ते च ते क्रोधमानमायालोभा अनंतानुवंधिक्रोधमानमायालोभाः, अथ वाऽनंतेषु भवेष्वनुवंधो विद्यते येषां तेऽनंतानुबंधिनः संसारापेक्षयानंतकालत्वं एते सम्यक्त्वचारित्रविरोधिनः शक्तिद्वयापनोदायेति, अथ वाऽनंतानुवंधिन इति संज्ञा भवंति एत इति । प्रत्याख्यानं संयम ईषत्प्रत्याख्यानं संयमासंयम इत्यर्थः, अत्रावरणशब्दो द्रष्टव्यः, अप्रत्याख्यानमावपवंतीत्यप्रत्याख्यानावरणाः । प्रत्याख्यानं संयममावृण्वंतति प्रत्याख्यानावरणाः । अथवा येषु सत्सु प्रत्याख्यानसंयमादिरहितं सम्यक्त्व भवतीति अप्रत्याख्यानसंज्ञाः क्रोधमानमायालोभास्तादात्ताच्छब्द्यमिति । तथा येषु सत्सु प्रत्याख्यानं सम्यक्त्वसहितः संयमासंयमो भवति क्रोधमानमायालोमाः प्रत्याख्यानसंज्ञा भवंत्यत्रापि तादर्थ्यात्ताच्छब्यमिति । तथा संयमेन सहकीभूय संज्वलंति संयमो वा ज्वलत्येषु सस्विति वा संज्वलनाः क्रोधमानमायालोभा इति । आयाः सम्यत्क्वसंयमघातिनः, द्वितीया देशसंयमघातिनः, तृतीयाः संयमघातिनः, चतुर्थाः, यथाख्यातसंयमघातिन इति ॥ १९१ ॥
नोकषायभेदान्प्रतिपादयन्नाह;-- इत्थीपुरिसणउंसयवेदा हास रदि अरदि सोगो य । भयमेतोय दुगंछा णवविह तह णोकसायभेयं तु ॥१९२।। स्त्रीपुरुषनपुंसकवेदाः हासो रतिः अरतिः शोकश्च । भयमेतस्मात् जुगुप्सा नवविधस्तथा नोकषायभेदस्तु ॥१९२॥ टीका-स्तृणाति छादयति दोषैरात्मानं परं च स्त्री । पुरौप्रकृष्टे कर्मणि शेते प्रमादयति तानि करोतीति वा पुरुषः । न पुमान् न स्त्री नपुंसकं । येषां पुद्गलस्कंधानामुदयेन पुरुष आकांक्षोत्पद्यते तेषां स्त्रीवेद इति संज्ञा । येषामुदयेन पुद्गलस्कंधानां वनितायामाकांक्षा जायते तेषां पुंवेद इति संज्ञा । येषां च युद्गलस्कंधानामुदयेनेष्टकाग्निसदृशेन द्वयोराकांक्षा जायते तेषां नपुंसकवेद
Loading... Page Navigation 1 ... 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338