Book Title: Mulachar Satik Part 02
Author(s): Pannalal Soni, Gajadharlal Shastri
Publisher: Manikchandra Digambar Jain Granthmala Samiti
View full book text ________________
२८०
मूलाचारे
चतुरािंद्रियासंज्ञिपंचेंद्रियेषु सर्वेषु मिथ्यादृष्टिगुणस्थानमकमेव, संज्ञिषु चतुदशापि गुणस्थानानीति सर्वत्र संबंधः । पृथिवीकायाप्कयतेजः कायवायुकायवनस्पतिकायेषु मिथ्यादृष्टिसंज्ञकमेकं, द्वीन्द्रियाद्यसंज्ञिपर्यतेध्वेकमेव मिथ्यादृष्टिगुणस्थानं संशिषु त्रसेषु चतुर्दशापि, सत्यमनोयोगासत्यमृषामनोयोगसत्यवाग्योगासत्यमृषावाग्योगेषु मिथ्यादृष्ट्यादिसयोगपर्यतानि, मृषामनोयोगसत्यमृषामनोयोगमृषावाग्योगसत्यमृषावाग्यागेषु मिथ्यादृष्टयादीनि क्षीणकषायांतानि, औदारिककाययोगे मिथ्यादृष्टयादिसयोग्यतानि, औदारिकमिश्रकार्माणकाययोगे मिथ्यादृष्टिसासादनासंयतसम्यग्दृष्टिसयोगकेवलिसंज्ञकानि चत्वारि, वैक्रियककाययोगे मिथ्यादृष्ट्याद्यसंयतांतानि, वैक्रियिकमिश्रकाययोगे तान्येव सम्यभिथ्यादृष्टिरहितानि, आहाराहारमिश्रयोगयोरेकं प्रमत्तगुणस्थानं पुवेदाभावापेक्षया स्त्रीवेदे नपुंसकवेदे च मिथ्यादृष्ट्याद्यानिवृत्तिपर्यंतानि स्त्रीनपुंसकयोर्द्रव्यापेक्षया मिथ्यादृष्ट्यादिसंयतासंयतांतानि, पुंल्लिंगे सर्वाणि, क्रोधमानमायासु तान्येव लोभकषायेषु सूक्ष्मसांपरायाधिकानि, मत्यज्ञानश्रुताज्ञानविभंगाज्ञानेषु मिथ्यादृष्टिसासादनसंज्ञके द्वे, मतिश्रुतावधिज्ञानेषु असंयतसम्यग्दृष्ट्यादिक्षीणकषायांतानि, मनःपर्ययज्ञाने प्रमत्तादिक्षीणकषायांतानि, केवलज्ञाने सयोग्ययोगिसंज्ञके द्वे अतीतगुणस्थानं च सामायिकछेदोपस्थानसंयमयोः प्रमत्तायनिवृत्त्यंतानिचत्वारि,परिहारविशुद्धिसंयमे प्रमत्ताप्रमत्तसंज्ञके द्वे सूक्ष्मसांपरायसंज्ञके संयमे सूक्ष्मसांपरायिकमेकं, यथाख्यातसंयमे उपशांताद्ययोगांतानि,संयमासंयम संयतासंयतमेकं, असंयमे भिथ्यात्वाद्यसंयतांतानि चक्षुदर्शनाचक्षुईर्शनयोमिथ्यादृष्ट्यादिक्षीणकषायांतानि, अवधिदर्शनेऽसंयतादिक्षीणकषायांतानि, केवलदर्शने संयोगायोगसंज्ञके द्वे अतीतगुणस्थानं च, कृष्णनीलकापोतलेश्यासु मिथ्यादृष्ट्यायसयतांतानि, तेजःपद्मलेश्ययोर्मिथ्यादृष्ट्याद्यप्रमत्तांतानि शुक्ललेश्यायां मिथ्यादृष्ट्यादिसंयोगांतानि, कषाययसहचरितयोगप्रवृत्युपचारेण भव्यसिद्धिषु चतुर्दशापि अभव्यासिद्धेष्वेकं
Loading... Page Navigation 1 ... 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338