Book Title: Mulachar Satik Part 02
Author(s): Pannalal Soni, Gajadharlal Shastri
Publisher: Manikchandra Digambar Jain Granthmala Samiti

View full book text
Previous | Next

Page 294
________________ पर्याप्त्यधिकारः। २८९ ज्ञातव्याः स्फुटं, तेभ्यश्च सम्मूर्च्छनजा मनुष्या असंख्यातगुणाः श्रेण्यसंख्यातैकभागमात्राः सर्वश्रेण्यसंख्यातभागाः ऊनकोटीकोटीप्रदेशमात्राः सूच्यंगुलप्रथमवर्गमूलेन सूच्यंगुलतृतीयवर्गमूलगुणितेन श्रेणे गे हते यल्लब्धं तावन्मात्रा १ त एते अपर्याप्ता लब्ध्यपर्याप्ता एव, शेषाः पुनः संख्याता ये मनुष्यास्ते सर्वे पर्याप्ता नास्ति तेषां लब्ध्यपर्याप्तत्वं । एवं देवनारकाणामपि सर्वेषां लब्ध्यपर्याप्तत्वं नास्ति निवृत्यपर्याप्तत्वं पुनर्विद्यत एवेति ॥ १७५-१७६-१७७-१७८ ॥ देवगतावल्पबहुत्वमाह;थोवा विमाणवासी देवा देवी य होंति सव्वेवि । तेहिं असंखेजगुणा भवणेसु य दसविहा देवा ॥१७९ ॥ तेहिं असंखेनगुणा देवा खलु होति वाणवेतरिया। तेहिं असंखेजगुणा देवा सब्वेवि जोदिसिया ॥१८०॥ स्तोका विमानवासिनो देवा देव्यश्च भवंति सर्वेऽपि । तेभ्यः असंख्येयगुणा भवनेषु च दशविधा देवाः ॥ १७९ ॥ तेभ्यः असंख्येयगुणा देवाः खलु भवंति वानव्यंतराः। तेभ्यः असंख्येयगुणा देवाः सर्वेपि ज्योतिष्काः ।। १८० ॥ टीका-देवगतौ देवा देव्यश्च सर्वे स्तोकाः सौधर्मादिविमानवासिनः असंख्याताः श्रेणिमात्रा घनांगुलतृतीयवर्गमूलमात्राः साधिकाः श्रेणयः । तेभ्यश्चासंख्यातगुणा भवनेषु दशविधा भवनवासिन असंख्याताः श्रेणयः घनांगुलप्रथमवर्गमूलमात्राः श्रेणयः । तेभ्यश्चासंख्यातगुणाः स्फुटमष्टप्रकारा व्यंतराः प्रतरासंख्यातभागमात्राः संख्यातप्रतरांगुलैः श्रेणेर्भागे हृते यल्लब्धं तावन्मात्राः श्रेणयः । तेभ्यश्च पंचप्रकारा ज्योतिष्का असंख्यातगुणाः प्रतरासंख्यातभागमात्राः पूर्वोक्तासंख्यागुणितैरतंख्येयप्रतरांगुलैः श्रेणे गे १९

Loading...

Page Navigation
1 ... 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338