Book Title: Mulachar Satik Part 02
Author(s): Pannalal Soni, Gajadharlal Shastri
Publisher: Manikchandra Digambar Jain Granthmala Samiti
View full book text ________________
पर्याप्त्यधिकारः।
२९१
टीका-पंचानुत्तरनवानुदिशदेवाः सम्यग्दृष्टयो निश्चयेन ज्ञातव्या भवंति तेभ्यः पुनरधो मिथ्यादृष्टयः सासादनाः सम्यतिथ्यादृष्टयोऽसंयतसम्यग्दृष्टयो भवंति तथा शेषाश्च नारकतिर्यनुष्या मिश्रा भवंतीति॥१८१॥
अल्पबहुत्वं प्रतिपाद्य बंधकारणं प्रतिपादयन्नाह;- . मिच्छादसणअविरदिकसायजोगा हवंति बंधस्स । आऊसज्झवसाणं हेदव्यो ते दु णायव्वा ॥ १८२ ॥ मिथ्यादर्शनाविरतिकषाययोगा भवंति बंधस्य । आयुषोऽध्यवसानं हेतवस्ते तु ज्ञातव्याः ॥ १८२॥ टीका-भिथ्यात्वाविरतिकषाययोगास्त एव हेतवो वंधस्यायुषो भवंति पुनरध्यवसायः परिणामः हेतुर्भवतीति ज्ञातव्याः । पंच मिथ्यात्वानि पंचेंद्रियाणि मनः षट्कायविराधनानि त्रयोदश योगाः षोडश कषाया नव नोकषायाश्च सर्वे एते पंचपंचाशत्प्रत्ययाः कर्मवंधस्य हेतवो वोद्धव्या भवंति; अन्ये भेदा अत्रैवांतर्भवंतीति ॥ १८२ ॥
बंधस्वरूपं प्रतिपादयन्नाह;जीवो कसायजुत्तो जोगादो कम्मणो दु जे जोग्गा। गेण्हइ पोग्गलदवे बंधो सो होदि णायव्यो ।। १८३॥
जीवः कषाययुक्तो योगात् कर्मणस्तु यानि योग्यानि । गृह्णाति पुद्गलद्रव्याणि बंधः स भवति ज्ञातव्यः ॥ १८३॥ टीका-जीवः कषाययुक्तः क्रोधादिपरिणतः योगान्मनोवाक्कायकियाभ्यः कर्मणो योग्यानि यानि पुद्गलद्रव्याणि गृहाति स बंधः कषाययुक्त इति पुनर्हेतुनिर्देशस्तीव्रमंदमध्यमकषायानुरूपस्थित्यनुभवविशेषप्रतिपत्त्यर्थमाह-स्वक आत्मा कषति कर्मादत्त इति चेत् नैष दोषो जीवत्वात् जीवो
Loading... Page Navigation 1 ... 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338