Book Title: Mulachar Satik Part 02
Author(s): Pannalal Soni, Gajadharlal Shastri
Publisher: Manikchandra Digambar Jain Granthmala Samiti
View full book text ________________
पर्याश्यधिकारः।
२८१
मिय्याष्टिसंज्ञकं, औपशमिकसम्यक्त्वेऽसंयताद्युपशांतकषायांतानि, वेदकसम्यक्त्वे असंयतायप्रमत्तांतानि, क्षायिकसम्यत्क्वेऽसंयताययोगांतानि, सासादनसंज्ञके ससादननामधेयमेकं, सम्यमिथ्यात्त्वे सम्यझिमिथ्यादृष्टिसंज्ञकं, संशिषु मिथ्यादृष्टयादिक्षीणकषायांतानि, असंज्ञिषु मिथ्यादृष्टिसंज्ञकमेक, आहारेषु मिथ्यादृष्ट्यादिसंयोगांतानि, नोकर्मापेक्षयैतन्ना कवलाहारापेक्षया तस्याऽभावात् नाहारिषु मिथ्यादृष्टिसासादनासंयतसम्यग्दृष्टिसयोग्ययोगिसंज्ञकानि विग्रहप्रतरलोकपूरणापेक्षयेति ॥ १५९ ॥ __ जीवगुणमार्गणास्थानानि प्रतिपाद्य तत्सूचितं क्षेत्रप्रमाणं द्रव्यप्रमाणं च प्रतिपादयन्नाह;एइंदियाय पंचेंदिया य उडूमहोतिरियलोएसु । सयलविगलिंदिया पुणजीवातिरियंमिहोयंमि॥१६॥ - एकेंद्रियाः पंचेंद्रियाश्च ऊर्ध्वमधस्तिर्यग्लोकेषु। ..
सकलविकलेंद्रियाः पुनः जीवाः तिर्यग्लोके ॥ १६०॥ - टीका--एकेंद्रियाः पंचेंद्रियाश्च जीवा ऊर्ध्वलोके तिर्यग्लोके च भवंति विकलेंद्रियाः पुनः सकलाः समस्ताः द्वीन्द्रियत्रीन्द्रियचतुरिन्द्रिया असंज्ञिपंचेंद्रियाश्च तिर्यग्लोक एव नान्यत्र यतस्तेषां नरकादेव लोके सिद्धि क्षेत्रे चाभावः, यद्यपि पंचेंद्रिया ऊर्ध्वाधस्तिर्यग्लोकेषूक्ताः सामान्येन तथापि त्रयाणां लोकानामसंख्यातभागे तिष्ठतीति कैवल्यापेक्षया पुनर्लोकस्य संख्यातभागेऽसंख्यातभागेचासंज्ञिपंचेंद्रियेष्वपि तथैवेति ॥ १६०॥ __ 'पुनरप्यकेंद्रियाणां विशेषमाह;एइंदियाय जीवा पंचविधा वादरा य सुहुमा य । देसेहिं वादरा खलु मुहुमेहिं णिरंतरो लोओ ॥१६१ ॥ . एकेद्रिया जीवा: पंचविधा बादराश्च सूक्ष्माश।
देशैः बादराः खलु सुक्ष्मः निरंतरो लोकः ॥ १६१ ॥ ' ' जीवगुणस्थानानीतिमाठान्तम् ।
-
Loading... Page Navigation 1 ... 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338