Book Title: Mulachar Satik Part 02
Author(s): Pannalal Soni, Gajadharlal Shastri
Publisher: Manikchandra Digambar Jain Granthmala Samiti
View full book text ________________
२८५ wwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwmmmmmmmmmmmwwwwwm
. पर्याप्त्यधिकारः।
ष्णनीलकापोतलेश्यासंयमक्रोधमानमायालोभमिथ्यादृष्टिभव्याहार्यनाहारिणः प्रत्येकमनंतानंताः केवलज्ञानिकेवलदर्शनिनोनंताश्चक्षुर्दर्शनिनः स्त्रीपुंवेदिनः मनोवाग्योगिसंज्ञिविभंगज्ञानितेजोलेश्यापद्मलेश्याः प्रतरासंख्येयभागप्रमिता:शेषाः क्षायिकक्षायोपशमिकौपशमिकसम्यग्दृष्टिसासादनसम्यमिथ्यादृष्टिसयंतासंयतशुक्ललेश्याः पल्योपमासंख्ययभागप्रमिताः, आहाराहारमिश्रसामायिकछेदोपस्थापनपरिहारविशुद्धिसूक्ष्मसांपराययथाख्यातसंयताः संख्याता भवंतीति ॥ १६५ ॥ ___कुलानि प्रतिपादयन्नाह;वावी सत्त तिण्णि य सत्त य कुलकोडि सदसहस्साइं। णेया पुढविदगागणिवाऊकायाण परिसंखा ॥१६६ ॥ कोडिसदसहस्साई सत्तट्ठ व णव य अट्ठवीसं च । वेइंदियतेइंदियचउरिदियहरिदकायाणं ॥ १६७ ॥ अद्धत्तरेस वारस दसयं कुलकोडि सदसहस्साई। . . जलचर पक्खिचउप्पउरपरिसप्पेसु णव होति ॥१६॥ छव्वीसं पणवीसं चउदस कुलकोडिसदसहस्साई। सुरणेरइयणराणं जहाकम होइ णायव्वं ॥ १६९ .
टीका-एतानि गाथासूत्राणि पंचाचारे व्याख्यातानि अतो नेह पुनर्व्याख्यायते पुनरुक्तत्वादिति । १६६-१६७-१६८-१६९ एतेषां संस्कृतच्छाया अपि तत एव ज्ञेयाः ॥ ___ अल्पबहुत्वं प्रतिपादयन्नाह;मणुसगदीए थोवा तेहिं असंखिज्जसंगुणा णिरये। तेहिं असंखिज्जगुणा देवगदीए हवे जीवा ॥१७॥
मनुष्यगतौ स्तोकाः तेभ्यः असंख्येयसंगुणा नरके । ---- तेभ्यः असंख्येयगुणा देवगतौ भवेयुः जीवाः ॥ १७० ॥
Loading... Page Navigation 1 ... 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338