Book Title: Mulachar Satik Part 02
Author(s): Pannalal Soni, Gajadharlal Shastri
Publisher: Manikchandra Digambar Jain Granthmala Samiti

View full book text
Previous | Next

Page 317
________________ ३१२ मूलाच,रे wwwwwwwwwwwwwwwwwwwwwwww. घातानि चत्वारो वर्णाः चत्वारो रसाः एको गंधः सप्त स्पर्शा सम्यक्त्वसम्यभिथ्यात्वे वे इत्येवमष्टाविंशतिः । एताभ्यः शेषाणां प्रकृतीनामाहारद्वयतीर्थकररहितानां सप्तदशाधिकं शतं मिथ्यादृष्टिर्वनाति । एतासां मिथ्यादृष्टिःस्वामीति । तीर्थकरं सम्यक्त्वेन आहारद्वयं च संयमेनातो न मिथ्यादृष्टिबन्नाति, आहारकाहारकांगोपांगतीर्थकरनामानीति ॥ १९८ ॥ सासादनादीनां बंधप्रकृतीः प्रतिपादयन्नाह;वज्जिय तेदालीसं तेवण्णं चेव पंचवण्णं च । बंधइ सम्भादिट्ठी दु सावओ संजदो तहा चेव ॥ १९९॥ वर्जयित्वा त्रिचत्वारिंशत् त्रिपंचाशत् चैव पंचपंचाशञ्च । बध्नाति सम्यग्दृष्टिस्तु श्रावकः संयतस्तथाचैव । १९९ ॥ टीका-चशब्देन सूचिताः सासादनसम्यग्दृष्टिमिथ्यादृष्टयोर्वधप्रकृतीस्तावन्निरूपयाम:-मिथ्वात्वनपुंसकवेदनरकायुर्नरकगत्येकद्वित्रिचतुरिंद्रियजातिहुंडसंस्थानासंप्राप्तासृपाटिकासंहनननरकगतिप्रायोग्यानुपूर्व्यातपस्थावरसूक्ष्मापर्याप्तकसाधारणशरीरसंज्ञकाः षोडश प्रकृतीस्त्यक्त्वा शेषा मिथ्याष्टिबंधप्रकृतीरेकोत्तरशतं सासादनसम्यग्दृष्टिवनातीति । सम्यमिथ्यादृष्टिःसम्यग्दृष्टिबंधप्रकृतीस्तीर्थकरदेवमनुष्यायूरहिताश्चतुः सप्ततिसंख्याका बन्नातीति, निद्रानिद्राप्रचलाप्रचलास्त्यानगृद्ध्यनंतानुबंधिक्रोधमानमायालोभस्त्रीवेदतियगायुस्तिर्यग्गतिमध्यमचतुः संस्थानमध्यमचतुः संहननतिर्यग्गतिप्रायोग्यानुपूर्योद्योताप्रशस्तविहायोगति दुर्भगदुःस्वरानादेयनीचैर्गोत्रसंज्ञकाः पंचविंशतिप्रकृतीः परिहृत्य तीर्थकरसहिताः सासादनवंधप्रकृतीर्वासप्तसप्ततिरसंयतसम्यग्दृष्टिर्वध्नाति । अप्रत्याख्यानावरणकोधमानमायालोभमनुष्यगत्यौदारिकशरीरांगोपांगमनुष्यायुर्वज्रर्षभनाराचसंहननमनुष्यगतिप्रायोग्यानुपूर्व्यनाम्नी दशप्रकृतीः परिहृत्य शेषा असंयतसम्यग्दृष्टिबंधप्रकृतीस्त्रिपंचाशद्रहिततीर्थकराहारद्वयसहितमिथ्यादृष्टिप्रकृतीर्वा सप्तषष्टिसंज्ञकाः संयता

Loading...

Page Navigation
1 ... 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338