Book Title: Mulachar Satik Part 02
Author(s): Pannalal Soni, Gajadharlal Shastri
Publisher: Manikchandra Digambar Jain Granthmala Samiti
View full book text ________________
२८६
मूलाचारे
टीका-मनुष्यगतौ सर्वस्तोका मनुष्या श्रेण्यसंख्येयभागमात्राः।१३। तेभ्यो मनुष्येभ्योऽसंख्यातगुणाः श्रेणयः । २ । नारकाः तेभ्यश्च नारकेभ्यो देवगतौ देवा असंख्यातगुणाः प्रतरासंख्येयभागमात्राः । ४९ । इति ॥१७॥
तथा;तेहिंतो गंतगुणा सिद्धिगदीए भवंति भवरहिया । तेहिंतो णंतगुणा तिरयगदीए किलेसंता ॥ १७१ ॥
तेभ्योऽनंतगुणाः सिद्धिगतौ भवति भवरहिताः।। तेभ्योऽनंतगुणा तिर्यग्गतौ क्लिश्यतः ॥ १७१॥
टीका-तेभ्यो देवेभ्यः सकाशासिद्धिगतौ भवरहिताः सिद्धा अनंतगुणास्तेभ्यः सिद्धेभ्यस्तिर्यग्गतौ तिर्यश्चः क्लिश्यतोऽनंतगुणाः ॥ १७१ ॥
सामान्येनाल्पबहुत्वं प्रतिपाद्य विशेषेण प्रतिपादयन्नाह;-- थोवा दु तमतमाए अणंतराणंतरे दु चरमासु । होति असंखिजगुणा णारइया छासु पुढवीसु ॥ १७२॥ स्तोकास्तु तमस्तमायां अनंतरारंतरे तु चरमासु । भवंति असंख्येयगुणा नारका षद्सु पथिवीषु ॥ १७२ ॥ टीका-स्वस्थानगतमल्पवहुत्वमुच्यते-सप्तमपृथिव्यां नारकाः सर्वस्तोकाः श्रेण्यसंख्ययभागप्रमिताः श्रेणिद्वितीयवर्गमूलेन खंडिता श्रोण । तेभ्यश्च सप्तमपृथिवीनारकेभ्य षष्टीपृथिवीनारका असंख्यातगुणाः श्रेणितृतीयवर्गमूलेनाहतश्रेणिमात्राः । तेभ्यश्च षष्ठपृथिवीनारकेभ्यः पंचमपृथिवीनारका असंख्यातगुणाः श्रेणिषहर्गमूलापहतश्रेणिलब्धमात्राः है । तेभ्यश्च पंचमपृथिवीनारकेभ्यश्चतुर्थपृथिवीनारका असंख्यातगुणाः श्रेण्यष्टवर्गमूलापहृतश्रेणिपरिमिताः १ । तेभ्यश्चतुर्थपृथिवीनारकेभ्यस्तृतीयपृथिवीनारका असंख्यातगुणाः श्रेणिदशवर्गमूलापहतश्रेणिलब्धमात्राः । तेभ्यस्तृतीयपृथिवीनारकेभ्यो द्वितीयपृथिवीनारका असंख्येयगुणाः श्रोणदशवर्गमूलखं
Loading... Page Navigation 1 ... 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338