________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कर-लक्खणं
( १ )
पणमिय जिणममित्रगुणं गयरायसिरोमणिं महावीरं। वुच्छं पुरिसत्थीणं करलक्खणमिह समासेणं ॥
प्रणम्य जिनममितगुणं गतरागशिरोमणिं महावीरम् ।
वक्ष्ये पुरुषस्त्रियोः करलक्षणमिह समासेन ॥ अनंत गुणोंके धारक तथा रागके जीतनेवालोंमें शिरोमणि, महावीर जिनेन्द्रको प्रणाम करके, मैं पुरुष और स्त्रियोंके हस्तरेखाओंके लक्षण, संक्षेपमें, बतलाता हूँ।
पावइ लाहालाहं सुहदुक्खं जीविग्रं च मरणं च । रेहाहिं जीवलोए पुरिसो विजयं जयं च तहा ॥
प्राप्नोति लाभालाभौ सुखदुःखे जीवितं च मरणं च ।
रेखाभिः जीवलोके पुरुषः विजयं जयं च तथा ॥ इस जीवलोकमें मनुष्य लाभ और हानि, सुख और दुःख, जीवन और मरण, जय और पराजय रेखाओंके बलसे पाता है।
दाहिणहत्थे पुरिसाण लक्खणं वामयम्मि महिलाणं । रेहाहिं सुद्ध णिज्झाइऊण तो लक्खणं सुणहं ॥
दक्षिणहस्ते पुरुषाणां लक्षणं वामके महिलानाम् ।
रेखाभिः शुद्धं निर्ध्याय तल्लक्षणं शृणुत ॥ पुरुषोंके लक्षण दाहिने हाथ तथा स्त्रियोंके बायें हाथकी रेखाओंको खूब ध्यानसे देखकर ( जाने जाते हैं )। उन लक्षणोंको सुनो।
३, १ प्रतौ 'णिज्झाकुणं' इति पाठः। २ प्रतौ 'जानीहि' इति पाठः ।
For Private and Personal Use Only