Book Title: Karlakkhan Samudrik Shastra
Author(s): Prafullakumar Modi
Publisher: Bharatiya Gyanpith
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
करलक्खणं
मयरेण सहस्सधणं पउमे पुण लक्खधणवई होइ। संखेण दहकोडिवई चक्कण णिहीसरो होइ ॥
मकरेण सहस्रधनं पद्मन पुनः लक्षधनपतिः भवति ।
शवेन दशकोटीपतिः चक्रेण निधीश्वरः भवति । मगरसे हजारोंका धन मिले ; तथा पद्मसे लाखोंका धनपति होय । शंखसे दश करोडका स्वामी होय और चक्रसे निधीश्वर हो जाय ।
___जघन्यफलविषये गाथाद्वयम्कागपयं च सुलिहिअं करस्स मज्झम्मि दीसए जस्स । खिप्पं सो धणमाइ पुणो वि णासइ खणे दव्वं ॥
काकपदं च सुलिखितं करस्य मध्ये दृश्यते यस्य ।
क्षिप्रं स धनमर्जयति पुनरपि नाशयति क्षणे द्रव्यम् । जिसके हाथके बीच स्पष्ट 'काकपद' लिखा दिखता हो वह जल्दी धन कमायेगा और फिर जल्दी ही गमायेगा।
हुँति धणा वि हु अधणा बहुरेहारेहिएहिं हत्थेहिं । आलिअकरा मणुस्सा परपीडपरायणा हुति॥ ___भवन्ति धनाः अपि खलं अधनाः बहुरेखारेखितैः हस्तैः ।
अरेखाकरा मनुष्याः परपीडापरायणाः भवन्ति । बहुरेखावाले हाथोंसे धनी भी निधन हो जाते हैं; तथा जिनके हाथमें रेखाएं नहीं हैं वे मनुष्य दूसरोंको पीडा देनेमें तत्पर रहते हैं ।
फुडिया पगूढगुप्पा विरलंगुलिविसमपब्वसंपण्णा। णिम्मंसा कठिणतला एए परकम्मकरा होंति ॥
स्फुटिताः प्रगूढगुल्माः विरलाङ्गुलिविषमपर्वसम्पन्नाः ।
निर्मासा कठिनतलाः एते परकर्मकराः भवन्ति ॥ ५४. १ प्रतौ 'स्फुटं' इति पाठः।
For Private and Personal Use Only

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44