________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
कार्य नैनं संघट्टयेत्, मनागपि न संस्पृशेत्. ७. उक्तोऽकायविधिः, अथ तेजःकाय विधिमाह-इङ्गालमिति - मुनिरामं प्रत्येवं न कुर्यात्, एवं किमित्याह-अङ्गारं ज्वालारहितम्, अग्निमयःपिण्डातानुगं तथार्चिः प्रदीपादेरिछन्नज्वाला, तथा अलातमुल्मुकं वा सज्योतिः साग्निकमित्यर्थः किमित्याह - नोत्सिञ्श्चेन्न घट्टयेत्, तत्रोत्सिञ्चनमुत्सेचनं प्रदीपादेर्घट्टनं मिथश्चालनं, तथा नैनममिं निर्वापयेदभावमापादयेत् ८. इति तेजस्काय उक्तः, अथ वायुकायविधिमाह-तालीति - मुनिरात्मनः कायं न वीजयेद्वाह्यं वापि ।
इंगालं अगणि अहिंच अलायं वा स जोइअं । न उंजिज्जा न घट्टिज्जा नो णं निव्वावए मुणी ८. तालिअंटे पत्तेण साहाए विहुणेण वा । न वीइज्ज अप्पणो कार्य बाहिरं वावि पुग्गलं ९. तरुक्खं न छिन्दिज्जा फलं मूलं च कस्सई । आमगं विविहं बीजं मगता विण पत्थर १०. गहन चिट्ठिा बीएस हरिएस वा । उदगंमि तहा निच्चं उत्तिंगपणगेसु वा ११.
Acharya Shri Kailassagarsuri Gyanmandir
पुद्गलमुष्णोदकादि, केन न वीजयेदित्याह - तालवृन्तेन व्यजनविशेषेण, तथा पत्रेण पद्मिनीपत्रादिना तथा शाखया वृक्षडालरूपया विधूपनेन व्यजनेन वा. ९ इति वायुकायविधिः प्रतिपादितः, अथ वनस्पतिकाय विधिमाह-तणेति-साधुस्तृणवृक्षं न छिन्द्यात्, तत्र तृणानि दर्भादीनि, वृक्षाः कदम्वादयः, तथा वृक्षादेः कस्य चित् फलं मूलकं वा न छिन्द्यात् तथा आमकं शस्त्रेण यत्रोपहतम्, एवंविधं विविधमनेकप्रकारं बीजं साधुर्मनसापि न प्रार्थयेत् कथं पुनर्भक्षयेत् १ १०. पुनः किं न कुर्यादित्याह - गहणेस्विति
For Private and Personal Use Only