Book Title: Dashvaikalikam
Author(s): Samaysundar Upadhyay
Publisher: Mumbai Khambhat Shree Sangh
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
चतुर्थ पदं भवति, तदेव सूत्रक्रमप्रामाण्यादुत्तरोत्तरगुणापेक्षया चतुर्थमिति, भवति चात्र श्लोकः अत्रेति विनयसमाधी, श्लोकछन्दोविशेषः स चायं 'पेहेर इत्यादि' साधुर्हितानुशासनं प्रार्थयत इच्छति, पुनराचार्यादिभ्य इहलोकपरलोकयोरुपकारिणमुपदेशं शुश्रूषति, धातूनामनेकार्थत्वाद्यथाविषयमवबुद्धयते तच्चावबुद्धः सन् पुनरधितिष्ठति यथावत्करोति, न च कुर्वन्नपि मानमदेन गर्वमदेन माद्यति मदं याति विनयसमाधी विनयसमाधिविषये, किंभूतः साधुः ? आयतार्थिको
चव्विा खलु सुअसमाही भवइ, तं जहा-सुअं मे भविस्सइ त्ति अज्झाइअव्वं भवड़, एगग्गचित्तो भविस्सामित्ति अज्झाइअव्वयं भवइ, अप्पाणं ठावइस्सामित्ति अज्झाइअव्वयं भवइ, ठिओ परं ठावइस्सामित्ति अज्झाइअव्वयं भवइ, चउत्थं पयं भवइ, भवइ अ इत्थ सिलोगो ।
Acharya Shri Kailassagarsuri Gyanmandir
मोक्षार्थीति २. उक्तो विनयसमाधिः अथ द्वितीयं श्रुतसमाधिमाह-तत्र 'चउब्विहा इत्यादि सूत्रं ' चतुर्विधः खलु श्रुतसमाधिर्भवति तद्यथा श्रुतं मे आचारादिद्वादशाङ्गं भविष्यतीत्यनया बुद्धयाध्येतव्यं भवति, न गौरवाद्यालम्बनेन, तथाध्ययनं कुर्वन्नेकाग्रचित्तो भविष्यामि न विप्लुतचित्त इत्यध्येतव्यं भवति, अनेन चालम्वनेन तथाध्ययनं कुर्वन् ज्ञातधर्मतत्त्वोऽहमात्मानं शुद्धधर्म स्थापयिष्यामि, तथाध्ययनफलात्स्थितः स्वयं धर्मे परं विनेयं स्थापयिष्यामीत्यनेन चालम्बनेन, चतुर्थी पदं
९
For Private and Personal Use Only

Page Navigation
1 ... 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240