Book Title: Dashvaikalikam
Author(s): Samaysundar Upadhyay
Publisher: Mumbai Khambhat Shree Sangh
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तहेवेति-किश्च साधुरेतात्र हीलयति, कानित्याह-तथैव पूर्ववत्, डहरं वा महल्लक वा, वाशब्दान्मध्यम वा, स्त्रियं, पुमासम्, उपलक्षणत्वानपुंसकं वा, प्रवजितं वा गृहिणं वा, वाशब्दात्तदन्यतार्थिकं वा न हीलयति, नापि खिंसयति, तत्र सूयया असूयया वा एकवारं दुष्टाभिधानं हीलनं, तदेव वारंवारं खिंसनं, हीलनाखिंसनयोश्च निमित्तभूतं स्तम्भं च मानं च क्रोधं रोष त्यजति, स पूज्यः. १२. ज इति-किञ्च ये मानिता अभ्युत्थानादिसत्कारः सततं निरन्तरं शिष्यान् मानयन्ति श्रुतस्योपदेशं
तहेव डहरं च महल्लगं वा इत्थी पुमं पव्वइअंगिहिं वा । नो हीलए नो वि अखिंसइजा थंभं च कोहं च चए स पुजो १२. जे माणिआ सययं माणयंति जत्तेण कन्नं व निवेसयंति ।
ते माणए माणरिहे तवस्सी जिइंदिए सञ्चरए स पुजो १३. पति चोदनादिभिः, तथा यत्नेन कन्यामिव निवेशयन्ति, यथा मातापितरौ कन्यां गुणैर्वयसा च सर्वासु ऋद्धिषु योग्ये भर्तरि | स्थापयतः, एवमाचार्या अपि शिष्यं सूत्रार्थयोवेदिनं दृष्ट्वा महति आचार्यपदे स्थापयन्ति, ततस्तानेवंभूतान गुरून् यो । मानयत्यभ्युत्थानादिना, किम्भूतान गुरून् ! मानयोग्यान मानार्हान, स पूज्यः, किम्भूतः शिष्यः ? तपस्वी, पुनः किम्भूतः
For Private and Personal Use Only

Page Navigation
1 ... 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240