Book Title: Dashvaikalikam
Author(s): Samaysundar Upadhyay
Publisher: Mumbai Khambhat Shree Sangh

View full book text
Previous | Next

Page 208
________________ Shri Mahavir Jain Aradhana Kendra www.kobabirth.org Acharya Shri Kailassagersuri Gyarmandie - अध्य. १० दश यदि चामर्पोषध्यादिरूपां, तथा सत्कारं वस्त्रादिभिः, तथा पूजनं च स्तवादिना त्यजति, नैतदर्थमेव यतते, स्थितात्मा | दीपि ज्ञानादिषु, पुनः किम्भूतो मिक्षुः ? अनिभो मायारहितः, पुनः किम्भूतो भिक्षुः ? अलोलोऽप्राप्तप्रार्थनातत्परो न, पुनयों रसेषु Nन गृद्धो न प्रतिबद्धः, स भिक्षुर्भवति, नेति--तथा यः परं स्वपक्षशिष्येभ्यो व्यतिरिक्तमयं कुशील इति न वदति, तद्वदने ॥१०॥ चाप्रीतिदोष उत्पद्यते. स्वपक्षशिष्यं तु शिक्षाग्रहणबुद्धया वदत्यपि, पुनयनान्यः कश्चित्कुष्यति, न तद्यो ब्रवीति दोषसद्भावेपि, न परं वइजासि अयं कुसीले जेणं च कुप्पिज न तं वइजा। जाणिअ पत्तेअं पुन्नपावं अत्ताणं न समुक्कसे जे स भिक्खू १८. न जाइमत्ते न य रूवमत्ते न लाभमत्ते न सुएण सत्ते । भयाणि सव्वाणि विवजइत्ता धम्मज्झाणरए जे स भिक्खू १९. किमित्याह-ज्ञात्वा प्रत्येकं पुण्यपापं नान्यसम्बन्ध्यन्यस्य भवति, अग्निदाहवेदनावत्, एवं सत्स्वपि गुणेष्वात्मानं यो न समुत्कर्षति, न स्वगुणैर्गर्वमायाति स भिक्षुः १८. अथ मदप्रतिषेधार्थमाह--नजाईति-यः साधुर्जातिमत्तो न भवति, यथाह ब्राह्मणः, पुनयों रूपमत्तो न भवति यथाई रूपवानादेयः पुनयों लाभमत्तो न भवति यथाहं लाभवान, पुनयों न श्रुतमत्तो For Private and Personal Use Only

Loading...

Page Navigation
1 ... 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240