Book Title: Dashvaikalikam
Author(s): Samaysundar Upadhyay
Publisher: Mumbai Khambhat Shree Sangh

View full book text
Previous | Next

Page 194
________________ Shri Mahavir Jain Aradhana Kendra दश० दीपि० ॥ ९६ ॥ www.kobatirth.org विश्व, तत्र समाधानं समाधिः, विनये समाधिर्विनयसमाधिः, एवं शेषेष्वपि द्रष्टव्यम् । उक्तमेव श्लोकेन सङ्गृह्णाति - विणए इति - 'विणए इत्यादि सूत्रम् अस्य व्याख्या - विनये यथोक्तलक्षणे, अंतगादौ, तपसि बाह्याभ्यन्तररूपे, आचारे च मूलोत्तरगुणरूपे नित्यं सर्वकालं पण्डिताः सम्यक्परमार्थवेदिनः किङ्कुर्वन्तीत्याह-अभिरामयन्त्याभिमुख्येन विनयादिषु युञ्जत आत्मानं जीवं किमिति, अस्योपादेयत्वात् क एवं कुर्वन्तीत्याह-ये भवन्ति जितेन्द्रिया जितचक्षुरादिभावशत्रव एवं परमार्थः १ अथ विनयसमाधिं कथयितुं वाञ्छन्नाह - चउव्विति चतुर्विधः खलु विनयसमाधिर्भवति, तद्यथेत्युदाहरणोचव्विा खलु विणयसमाही, तं जहा अणुसासिज्जंतो सुस्सूसइ सम्मंपडिवज्जइ, वयमाराहइ, नय भवइ अत्तसंपग्गहिए, चउत्थं पयं भवइ, भवइ अ इत्थ सिलोगो. पेहिआसासणं सुसई तं च पुणो अहिडिए । न य माणमएण मज्जई विणयसमाहिआययट्टिए २. पन्यासार्थः, अनुशास्यमानस्तत्र तत्र चोद्यमानः शुश्रूषते, तदनुशासनमर्थितया श्रोतुमिच्छति, इच्छाप्रवृत्तितः सम्यक्सम्प्र तिपद्यते सम्यगविपरीतमनुशासनं यथाविषयमवबुद्धयते स चैवं विशिष्टप्रवृत्तेरेव वेदमाराधयति, वेद्यतेऽनेनेति वेदः श्रुतज्ञानं, तद्यथोक्तानुष्ठानतत्परतया सफलीकरोति, अत एव विशुद्धप्रवृत्तेर्न च भवत्यात्मसम्प्रगृहीतः, आत्मैव सम्प्रगृहीतः सम्यक्प्रकर्षेण गृहीतो येनाहं विनीतः सुसाधुरित्येवमादिना, तथानात्मोत्कर्षप्रधानत्वाद्विनयादेर्न चैवम्भूतो भवतीत्यभिप्रायः, For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir अध्य० ९ उ० ४ ॥ ९६ ॥

Loading...

Page Navigation
1 ... 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240