Book Title: Dashvaikalikam
Author(s): Samaysundar Upadhyay
Publisher: Mumbai Khambhat Shree Sangh
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
दश०
दीपि०
९३ ॥
www.kobatirth.org
अथेन्द्रियसमाधिद्वारेण साधोः पूज्यतामाह-सक्केति नरेण कण्टका इदं मे भविष्यतीत्याशया सोढुं शक्याः किम्भूता | कण्टकाः ? अयोमया लोहमयाः, किम्भूतेन नरेण ? उत्साहवता, अर्थोद्यमवता, तथा च कुर्वन्ति केचिल्लोहमयकण्टकास्तर | णशयनमप्यर्थवाञ्छया, परं न तु वचनकण्टकाः सोढुं शक्याः, ततो निरीहः सन् कर्णसरान् वाक्कण्टकान् सहेत स पूज्यः. ६. पुनरेतदेव स्पष्टयति-मुडुत्तेति - लोहमयाः कण्टका मुहूर्तदुःखा मुहूर्तमल्पकालं यावद् दुःखदा भवन्ति, वेधकाल एव प्रायो
सक्का सहेउं आसाइ कंटया अओमया उच्छहया नरेणं । अणासए जो उ सहिज कंटए वईमए कन्नसरे स पुज्जो ६. मुहुत्तदुक्खा उ हवंति कंटया अओमया ते वि तओ सुउद्धरा । वायादुरुत्ताणि दुरुद्धराणि वेराणुबंधीणि महब्भयाणि ७.
| दुःखदानात्, तेऽपि कण्टकाः कायात्सूद्धराः, सुखेनैवोद्रियन्ते, व्रणपरिकर्म च क्रियते परं वचनेन यानि दुरुक्तानि तानि दुरुदराणि भवन्ति, दुःखेनैवोदद्भियन्ते, मनोरूपलक्षवेधनात् किम्भूतानि वचनदुरुक्तानि ? वैरानुबन्धीनि तथा श्रवणप्रद्वेषादिना | इह लोके परलोके च वैरभावजनकानि, पुनः किम्भूतानि ? अत एव महाभयानि कुगतिपातभयहेतुभूतानि ७.
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
अध्य० ९.
उ० ३
॥ ९३ ॥

Page Navigation
1 ... 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240