Book Title: Dashvaikalikam
Author(s): Samaysundar Upadhyay
Publisher: Mumbai Khambhat Shree Sangh

View full book text
Previous | Next

Page 198
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दीपि जिनवचनरत आगमे सक्तः, अतिन्तिनो नैकवारं किञ्चिदुक्तः सन्नसूयया भूयो भूयो वक्ता, प्रतिपूर्णः सूत्रादिना, आयत-IN मायतार्थिकः, अत्यन्तं मोक्षार्थी, आचारसमाधिसंवृत इत्याचारे यः समाधिस्तेन स्थगिताश्रवद्वारः स भवति, पुनः किम्भृतः ? दान्त इन्द्रिनाइन्द्रियदमाभ्यां, भावसन्धकः, भावो मोक्षस्तत्सन्धक आत्मनो मोक्षासन्नकारीति. ५. सर्वसमाधिफलमाह-अभिगमे इति असौ साधुरात्मन एव न त्वन्यस्य पदं स्थानं क्षेमं शिवं करोति, किं कृत्वा ? चतुरः समाधीन अभिगम चउरो समाहिओ सुविसद्धो सुसमाहिअप्पओ। विउलहिअं सुवावंह पुणो कुव्वद अ सोपयखेममप्पणो ६. जाइमरणाओ मुच्चइ इत्थंथं च चएइ सव्वसो। सिद्धे वा हवइसासए देवे वा अप्परए महडिए त्ति बेमि ७. चउत्थो उद्देसो संमत्तो ८. विणयसमाही णामज्झयणं संमत्तं ९. भिगम्य सम्यग्विज्ञाय, किम्भूतः साधुः ? सुविशुद्धो मनोवाक्कायेन, पुनः सुसमाहितात्मा सप्तदशविधेसंयमे, स एवंभूतः,किम्भूतं neen पदं ? विपुलहितसुखावहं विपुलं विस्तीर्ण हितं तदात्व आयतौ च पथ्यं सुखमावहति प्रापयति यत्तत्तथा. ६. एतदेव स्पष्टयतिजाईति-असौ साधुर्जातिमरणात्संसारान्मुच्यते, पुनः साधुरित्यंस्थं त्यजति, कोऽर्थः ? इदंप्रकारमापन्नमित्थम इत्थं स्थितमि For Private and Personal Use Only

Loading...

Page Navigation
1 ... 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240