Book Title: Dashvaikalikam
Author(s): Samaysundar Upadhyay
Publisher: Mumbai Khambhat Shree Sangh
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
स्थान इति गम्यते, तथा तस्मिन्, वेतालादिकृतार्तनादाट्टहास इत्यर्थः, अनोपसगेषु सत्सु समसुखदुःखसहश्च योऽचलितसमताभावःस भिक्षुः. ११. एतदेव स्पष्टयति--पडिममिति-यः साधुः श्मशाने प्रतिमा मासादिरूपां प्रतिपद्य विधिनाटगीकृत्य न विभति, न भयं प्रामोति, किं कृत्वा ? भैरवभयानि दृष्ट्वा, रौदभयहेतूनुपलभ्य वेतालादिशब्दादीनि, किम्भूतः साधुः ? विविधगुणतपोरतश्च, नित्यं मूलोत्तरगुणेष्वनशनादितपसि च सक्तः सर्वकालं न शरीरमभिकाङ्क्षते, निस्पृहतया वार्तमानिक
पडिम पडिवजिआ मसाणे नो भायए भयभरवाई दिअस्स । विविहगुणतवोरए अ निच्चं न सरीरं चाभिकखए जे स भिक्खू १२, असई वोसट्टचत्तदेहे अकुठे व हए लूसिए वा।
पुढविसमे मुणी हविजा अनिआणे अकोउहल्ले जे स भिक्खू १३. भावि च, य इत्यम्भूतः स भिक्षुः १२. पुनराह---असइमिति-यो मुनिः पृथिवीसमो भवेत्, पृथिवीवत्सर्वसहः स्यात्, न पुना रागादिना पीडयते, किम्भूतो मुनिः ? असकृद्धश्रुत्सृष्टत्यक्तदेहः, असकृत्सर्वदा व्युत्सृष्टो भावप्रतिबन्धाभावेन त्यक्तो वि भूषाया अकरणेन देहः शरीरं येन स तथाविधः, पुनराकुष्टो वा जकारादिना, हतो वा दण्डादिना, लूषितो वा खगादिना,
For Private and Personal Use Only

Page Navigation
1 ... 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240