Book Title: Dashvaikalikam
Author(s): Samaysundar Upadhyay
Publisher: Mumbai Khambhat Shree Sangh

View full book text
Previous | Next

Page 226
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दश दीपिक ७११२॥ कुलत्वं बहुलं प्रभूतं यस्य स संवरसमाधिबहुलस्तेन. १. अथ चर्यामाह-अनिमा इतिऋषीणामेवम्भूता, विहारचर्या चूलि०२ विहरणस्थितिर्विहारमर्यादा प्रशस्ता भवति. व्याक्षेपस्याभावात्, आज्ञापालनेन भावचारित्रपालनाच्च पवित्रा, एवम्भूता कथमित्याह-अनियतवासो मासकल्पादिना, अनिकेतवासो वा अगृह उद्यानादौ वासः, तथा समुदानचर्याऽनेकत्र याचितभिक्षा अनिएअ वासो समुआण चरिआ अन्नायउंछं पयारक्कया अ। अप्पोवही कलहविवजणा अ विहारचरिआ इसिणं पसच्छा ५. आइन्नओ माणविवजणा अ ओसन्नदिहाहडभत्तपाणे। संसहकप्पेण चरिज भिक्खू तज्जायसंसट्ट जई जइज्ना ६. चरणं, तथाऽज्ञाते उञ्छ विशुद्धोपकरणग्रहणविषयं, पइरिक्कया य विजनैकान्तसेविता चाल्पोपधित्वमनुल्बणयुक्तस्तोकोपधिसे ||॥११२॥ वित्वं, कलहविवर्जना च, तद्वासिजनभण्डनविवर्जनं श्रवणकथादिनापि वर्जनमित्यर्थः, विहारचया ऋषीणां प्रशस्ता इत्यु kaक्तम्. ५. अथ तद्विशेषस्योपदर्शनायाह--आइन्नेति--आकीर्णावमानविवर्जना च बिहारचर्या:ऋषीणां प्रशस्तोत, आकीणश्चा For Private and Personal Use Only

Loading...

Page Navigation
1 ... 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240