Book Title: Dashvaikalikam
Author(s): Samaysundar Upadhyay
Publisher: Mumbai Khambhat Shree Sangh
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
दश०
दीपि०
॥ ९७ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भवति, भवति चात्र श्लोक इति पूर्ववत् स चायं श्लोकः -नाणमिति - अध्ययनतत्परस्य ज्ञानं भवति, एकाग्रचित्तश्च तत्परतया एकाग्रालम्बनश्च भवति, स्थित इति विवेकाद्ध में स्थितो भवति, स्थापयति च परमिति स्वयं धर्मे स्थितत्वादन्यमपि स्थापयति, श्रुतानि च नानाप्रकाराण्यधीत्य रतः सक्तो भवति श्रुतसमाधाविति सूत्रार्थः ३. उक्तः श्रुतसमाधिः, अथ तपःसमाधिमाहचडविहेति - चतुर्विधः खलु तपःसमाधिर्भवति, तद्यथेत्युदाहरणे, नेहलोकार्थमिहलोकनिमित्तं लब्ध्यादेर्वाञ्छया तपोऽनशनानाणमेगग्गचित्तो अ ठिओ अ ठावई परं । सुआणि अ अहिजित्ता रओ सुअसमाहिए ३. चव्वा खलु तवसमाही भवइ, तं जहा -नो इहलोगट्टयाए तवमहिट्टिज्जा, नो पर लोग याए तवमहिद्विज्जा, नो कित्तिवन्नसहसिलोगट्टयाए तवमहिद्विज्जा, नन्नत्थ निज्जरट्टयाए तवमहिडिज्जा, उत्थं पयं भवइ, भवइ अ इत्थ सिलोगो ।
दिरूपं साधुरधितिष्ठेत्कुर्यात्, धर्मिलवत्, तथा न परलोकार्थं जन्मान्तरभोगनिमित्तं तपोऽधितिष्ठेद्ब्रह्मदत्तवत्, एवं न कीर्तिवर्णशब्दश्लाघार्थमिति तत्र सर्वदिग्व्यापी साधुवादः कीर्त्तिः, एकदिग्व्यापी वर्णः, अर्द्धदिग्व्यापी शब्दः, स्वस्थान एव साधुवादः श्लोकः श्लाया वा, नैतन्निमित्तं तपोऽधितिष्ठेत्, अकामः सन् यथा कर्मनिर्जरैव फलं भवति तथाधितिष्ठेदिति, चतुर्थं पदं
For Private and Personal Use Only
अध्य० ९.
उ०४
॥ ९७ ॥

Page Navigation
1 ... 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240