Book Title: Dashvaikalikam
Author(s): Samaysundar Upadhyay
Publisher: Mumbai Khambhat Shree Sangh
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भवति भवति चात्र श्लोक इति पूर्ववत्. स चायं-विविध इति-विविधगुणतपोरतो हि नित्यमनशनाद्यपेक्षयानेकगुणं यत्तपस्तद्रत एव सदा भवति निराशो निष्पत्याश इहलोकादिषु, निर्जरार्थिकः कर्मनिर्जरार्थी, स एवम्भूतस्तपसा विशुद्धेन धुनोत्यपनयति || साधुः पुराणपापं चिरन्तनं कर्म, नवं च न बनात्येवं युक्तः सदा तपःसमाधाविति. ४. उक्तस्तपःसमाधिः, अथाचारसमाविविहगुणतवोरए निच्चं भवइ निरासए निजरहिए । तवसा धुणइ पुराणपावगं जुत्तो सया तवसमाहिए। चउविहा खलु आयारसमाही भवइ, तं जहा–नो इहलोगट्टयाए आयारमहिहिजा नो परलोगट्टयाए आयारमहिट्टिज्जा, नो कित्तिवन्नसदसिलोगट्टियाए आयारमहिजा नन्नत्थ आरहंतेहिं हेऊहिं आयारमहिडिजा, चउत्थं पयं भवइ, भवइ अ इत्थ सिलोगो। जिणवयणरए अतिंतिणे पडिपुन्नायइ माययहिए । आयारसमाहिसंवुडे भवइ अ दंते भावसंधए ५. । धिमाह-चउविहेति-चतुर्विधः खल्वाचारसमाधिर्भवति, तद्यथा-नेहलोकार्थमाचारमधितिष्ठेत्, न परलोकार्थमाचारमधितिष्ठेत्, न कीर्तिवर्णशब्दश्लोकनिमित्तमाचारमधितिष्ठेत्, नान्यवाहतैरर्हत्सम्बन्धिभिहेंतुभिराचारं मूलगुणोत्तरगुणमयमधितिष्ठेन्निरीहः सन् यथा मोक्ष एव भवति, भवति चतुर्थ पदं, भवति चात्र श्लोक इति पूर्ववत्. । स चायं-जिणवयण इत्यादि
For Private and Personal Use Only

Page Navigation
1 ... 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240