Book Title: Dashvaikalikam
Author(s): Samaysundar Upadhyay
Publisher: Mumbai Khambhat Shree Sangh
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दश
दीपिक
॥९५॥
जितेन्द्रियः, पुनः किम्भूतः ? सत्यरतः, इदं शिष्यस्य प्राधान्यख्यापनार्थ विशेषणद्वयम्. १३. पुनराह-तेसिमिति-यो | अध्य०९. मेधावी पण्डित एवंविधः सन् चरति, किं कृत्वा ! गुरूणां तेषां पूर्वोक्तगुणवतां सुभाषितानि श्रुत्वा, किम्भूतानां गुरूणां ? गुणसागराणां गुणानां समुद्राणां, किम्भूतो मुनिः ? पञ्चरतः पञ्चमहाव्रतपालने तत्परः, पुनः किम्भूतो मुनिः ! त्रिगुप्तः, मनोगुप्तिवचनगुप्तिकायगुप्तिसहितः, पुनः किम्भूतो मुनिः ! चतुष्कषायापगतः, क्रोधमानमायालोभाख्यकषायचतुष्टयवर्जितः, स
तेसिं गुरूणं गुणसायराणं सुच्चा ण मेहावि सुभासिआई। चरे मुणी पंचरए तिगुत्तो चउक्कसायावगए स पुज्जो १४. गुरुमिह सययं पडिअरिअ मुणी जिणमयनिउणे अभिगमकुसले । धुणि रयमलं पुरेकडं भासुरमउलं गई वइ ति बेमि १५.
विणयसमाहीए तइओ उद्देसो सम्मत्तो ३. पूज्यः. १४. अथ प्रस्तुतफलस्य नाम्रा उपसंहरनाह-गुरुमिति–एवंविधो मुनिर्गतिं सिद्धिरूपी ब्रजति गच्छति, किं कृत्वा । | गुरुमाचार्यादिरूपमिह मनुष्यलोके सततं निरन्तरं विधिनाराध्य, किम्भूतो मुनिः ! जिनमतनिपुण आगमे प्रवीणः, पुनः किम्भूतो मुनिः ? अभिगमकुशल, लोकमापूर्णकादिपतिपत्तिदक्षः, किं कृत्वा सिद्धिं याति ? रजोमलं पुराकृतं विधूय, अष्टप्रकारं.
॥९५
For Private and Personal Use Only

Page Navigation
1 ... 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240