Book Title: Dashvaikalikam
Author(s): Samaysundar Upadhyay
Publisher: Mumbai Khambhat Shree Sangh

View full book text
Previous | Next

Page 222
________________ Shri Mahavir Jain Aradhana Kendra www.kobabirth.org Acharya Shri Kailassagersuri Gyarmandie दश दीपिक चूलि०१. ॥११०॥ पगमेन मरणेनेत्येवं निश्चितं स्यात्. १६. अथास्यैव साधोः फलमाह--जसति--इन्द्रियाणि चारादीनि, ते पूर्वोक्तं तादृशं धर्म निश्चितं साधु संयमस्थानान प्रचालयन्ति न प्रकम्पयन्ति, दृष्टान्तमाह-के कमिव ! यथोत्पातवाताः सुदर्शनं गिरि |मेरुपर्वतं न कम्पयन्ति, तं साधुं कं ! यस्य साधारेवमुक्तप्रकारेणात्मैव निश्चितो दृढः स कचिदिन्न उत्पन्ने देहं त्यजेत, परं| न तु शासनं न पुनर्धर्माज्ञाम्. १७. अथोपसंहारमाह--इच्चेवेति-जुद्धिमानरः सम्यग्बुद्धया सहितो मानवः कायेन वाचा जस्सेवमप्पा उ हविज निच्छिओ चइज देहं न ह धम्मसासणं । तं तारिसं नो पइलंति इंदिआ उविंति वाया व सुदंसणं गिरिं १७. इच्चेव संपस्सिअ बुद्धिमं नरो आयं उवायं विविहं बिआणिआ। कारण वाया अदु माणसेणं तिगुत्तिगुत्तो जिणवयणमहिडिजासि त्ति बेमि १८. रइवक्का पढमा चूला सम्मत्ता ॥१॥ वचनेनाथ मनसा त्रिभिरपि करणैर्यथाप्रवृत्तस्त्रिगुप्तिभिर्गुप्तः सन् जिनवचनं तीर्थकरस्योपदेशमधितिष्ठेत, यथाशक्ति तदुक्तैकक्रियापालने तत्परो भूयात्, भावायसिद्धी तत्त्वतो मुक्तिसिद्धेः. किं कृत्वा ? इत्येवमध्ययने कथितं दुष्पजीवित्वादि सम्प्रेक्ष्यादित आरभ्य यथावद् दृष्ट्वा, पुनः किं कृत्वा ? आयं सम्यग्ज्ञानादेलाभमुपायं च ज्ञानादिसाधनप्रकारं विविधमनेकपकारं १ त्रिगुप्तिगुप्त इति पाठान्तरम् । ॥११०॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240