Book Title: Dashvaikalikam
Author(s): Samaysundar Upadhyay
Publisher: Mumbai Khambhat Shree Sangh
View full book text
________________
Acharya Shri Kailassagarsur Gyanmandir
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
।
अध्य
दीपि०
दश एतादृशं वचनं नालपेन्न भाषेत. कीदृशं वचनमोपवातिकमुपातेन निर्धत्तं तत्फलं वा औपवातिकं यथा त्वं चौर इत्यादि
अतोऽन्यल्लपेदपीति गम्यते, तथा न च केनचिदुपायेन सूक्ष्मयापि भङ्गया गृहियोगं गृहसम्बन्धं तद्वालग्रहणादिरूपं गृहिव्या-I
पारं प्रारम्भरूपं समाचरेत्कुर्यान्न चेति. २१. निट्ठाणमिति--पुन: किश्च साधुनिष्ठानादेलाभमलाभं च न निर्दिशेत्, किमा-1 ॥ ७९ ॥ श्रित्य ? निष्ठानं सर्वगुणैः सहितं रसनिएंटमेतद्विपरीतं कदशनमेतदाश्रित्यायं भद्रकं द्वितीयं पापकमिति वा, किम्भूतः साधुः
पृष्टः केनापि कीदृग्लब्धमिति पृष्ठो न निर्दिशेत्, अद्य साधु लब्धमसाधु वा कथं शोभनमिदमशोभनं वेदं नगरम.
निद्राणं रसनिज्जूढं भद्दगं पावगंति वा । पुट्ठो वा वि अपुट्टो वा लाभालाभं न निदिसे २२.
न य भोअणमि गिद्धो चरे उंछं अयंपिरो । अफासुअं न भुजिज्जा कीअमुद्देसिआहडं २३.
__ संनिहिं च न कुग्विजा अणुमायपि संजए । मुहाजीवी असंवद्धे हविज जगनिस्सिए. २४. il२२, पुनः किञ्च-नेति-साधु जने गृद्धः सन् प्रधानवस्तुमाप्तिनिमित्तं धनसमृद्धानां गृहे मुखमङ्गलिकया न
चरेत्, अपि तु उञ्छं भावतो (ज्ञाताज्ञातमजल्पनशीलः सन् धर्मलाभमात्रकथकः सन् चरेत्, तवाप्यप्रासुकं सचित्तं ॐ सन्मिश्रादिकं कथञ्चिद् गृहीतमपि न भुञ्जीत, अथवा क्रीतमौद्देशिकमाहृतं प्रासुकमपि न भुञ्जीत. २३. पुनः किञ्च
सन्निहितमिति-संयतः साधुः सन्निधिं च प्राइनिरूपितस्वरूपं न कुर्यादणुमावमपि स्तोकमात्रमपि, किम्भूतः संयतः ? मुधा
॥७५.
For Private and Personal Use Only

Page Navigation
1 ... 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240