Book Title: Collection of Kalka Story Part 02
Author(s): Ambalal P Shah
Publisher: Sarabhai Manilal Nawab

View full book text
Previous | Next

Page 179
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २७५ कालिकाचार्यकथा । अयाज्ञया मुनीन्द्रस्य, शकयोधाचतुर्दिशम् । नमरी वेष्टयामामुश्चन्द्रलेखां' घना इव ॥४७॥ अट्टालकेषु युद्धानि, समभूवन निरन्तरम् । तेऽन्यदाऽऽलोक्य शून्यांस्तान्. गुरवेऽकथयन्नथ ॥४८॥ षमस्याट्टालकाः शून्याः, कुतोऽद्य भगवनिति । पृष्टस्तैः स्पष्टमाचष्ट, गुरुर्विज्ञातकारणः ॥४९॥ अयं भो! गईभीविधां, पापात्मा युक्तिपूर्वकम् । कृष्णाष्टमी-चतुर्दश्योराराधयति सर्वदा ॥५०॥ सिद्धविधश्च भवतामजय्योऽयं भविष्यति । तद् गवेषयत कापि, वास्योपरि गईभीम् ॥५१॥ ते समालोक्य वा पोचुः, गुरवे सोऽऽप्यचीकथत् । द्विक्रोश्याः परतः सर्वे, सैन्यमेतद् विधीयताम् ॥५२॥ इयं हि रासभी शब्द, कुरुते देव्यधिष्ठिता । तमाफर्ण्य द्विषत्सैन्यं, वान्ताऽमृग् म्रियते ध्रुवम् ॥५३॥ अष्टोत्तरं शतं शब्दवेधिनामिह तिष्ठतु । तैः पूरणीयमिषुभिस्तस्या दिध्यनिषोर्मुखम् ॥५४॥ शकाः सूरिसमादिष्टमेतत् सर्व वितेनिरे । तथैव शब्दावसरे, तस्या आस्यमपूरयन् ॥५५॥ सा तु विधा समाविष्टा, दुधियस्तस्य भूपतेः । भूनि विण्मृत्रमाषाय, पलायामास रासभी ॥५६॥ सूरेरादेशतो वर्ष, भस्वा मध्ये प्रविश्य च । जीवग्राहं गृहीत्वा तमुपनिन्युर्गुरोः पुरः ॥५७॥ गुरुणा बोध्यमानोऽपि, यदा न प्रत्यबोधि सः । पदाप्य कर्परं इस्ते, देशाभिष्कासितस्ततः ॥५८॥ व्रतान्यारोपयत् सूरिरार्यायाः शुद्धये पुनः । पायश्चित्तं चरित्वा च, स्वं गणं मत्यपालयत् ॥५९॥ मौलिक्यशाखिनृपतिरपरे तस्य सेवकाः । इति व्यवस्थया तत्र, राज्यमन्वशिषन् शकाः ॥६०॥ ते श्रीमत्कालकाचार्यपर्युपासनतत्पराः । चिरं राज्यानि पुभुजुर्जिनधर्मप्रभावकाः ॥६१॥ (२) इतश्चाभूद् भृगुकच्छे, जामेयः कालकममोः । वामित्रनृपो भानुमित्रस्तस्यानुनः पुनः ॥६२॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237