Book Title: Collection of Kalka Story Part 02
Author(s): Ambalal P Shah
Publisher: Sarabhai Manilal Nawab
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कालिकाचार्यकथा । अस्याऽभूदियती शक्तिर्दलमानाञ्च भी भटाः । नृपं लात तथा कृत्वा, ते दुर्ग चक्रुरात्मसा[२] ॥६॥ भूपं बद्धवा मणस्य(श्य)न्त, सूरेः पादतलेऽक्षिपम् ।। मूरिणाऽऽलापितः सोऽथ, पाप ! जन्म वृथा तव ॥६४॥ शीलभङ्गस्त्वया साध्व्या[:], कृतो वृक्षोऽधिरोपितः । संघापमानपयसा, श(स)क्तः पुष्फो(ष्पो)द्रमो ह्ययम् ॥६५॥ फलं तु दीर्घसंसार, लप्स्यसि त्वं न शं(संशयः । अद्यापि न गतं किश्चित् , तावकीनं विचिन्तय ॥६६॥ सर्वपापहरीदीक्षां, भज त्वं स्वहितं कुरु । स तेन वचसा दूनो, के मिष्टे क्षारजन्तुवत् ॥६७|| ततो निष्कासितो देशात् , गर्दभिल्लो नराधमः । स्वीकृत्यान्यपुर-ग्रामान , मुख्योऽवन्त्यामभूच्छकः ॥१८॥ शककूलात् समाजग्मुः, कथ्यन्ते तेन ते शकाः । गर्दभिल्लान्वये जातो, विक्रमार्को महीपतिः ॥६९।। शकानुच्छ(च्छि)। तरसा, मही येनाऽनृणी कृता । पश्चत्रिंशत् शते वर्षे, गते जातः पुनः शकः ॥७॥ सोऽपि दाताऽभवद् भूपो, जगतीतळवत्सलः । अङ्कितो वत्सरस्तेन, प्रासङ्गिकमिदं वचः ॥७१॥
वेषं चाऽऽलोचनां लात्वा, साध्वीं संस्थाप्य संयमे । चेलुस्ते साधुभिः साई, भृगुकच्छपुरं प्रति ॥७२॥ तत्र राज्यं प्रकुर्वाते, भागिनेयौ नयाधिको । बलमित्र-भानुमित्रो, भूपस्थपरभूपत्ती ॥७३॥ तौ सन्मुखं समागत्य, प्रवेश्व स्वपुरान्तरा । मधुरां तद्गुरोर्षाचं, सभामापूर्व शृण्वतः ॥७४॥ एतयोर्भगिनीपुत्रो, बालभामुविरागवान् । संसारासारतां मल्या, गुरुपार्थेऽग्रहीद् व्रतम् ॥७५।। राजधानपुरुषा, तं दृष्ट्वा दुर्जनायते ।। स(सं)लेशो यत्र जाए(2)त, तत् स्थानं दूरतस्त्यजेत् ॥७६॥
मतस्थुः गुरवस्तस्म(स्मा)व, प्रतिष्ठानपुरं प्रति । कुर्याद् राज्यं नृपस्तत्र, श्रावकः शालिवाहनः ॥७७॥
For Private And Personal Use Only

Page Navigation
1 ... 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237